id
stringlengths
10
52
sentence
stringlengths
1
1.66k
RV_AA_2_1_4_ai
tā ahiṃsantaivāham uktham asmy aham uktham
RV_AA_2_1_4_aj
tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma
RV_AA_2_1_4_ak
tad yasmin naḥ
RV_AA_2_1_4_al
vāk prāviśad
RV_AA_2_1_4_am
aśayad eva
RV_AA_2_1_4_an
cakṣuḥ prāviśad
RV_AA_2_1_4_ap
śrotraṃ prāviśad
RV_AA_2_1_4_ar
manaḥ prāviśad
RV_AA_2_1_4_at
prāṇaḥ prāviśat
RV_AA_2_1_4_au
tat prāṇe prapanna udatiṣṭhat
RV_AA_2_1_4_av
tad uktham abhavat
RV_AA_2_1_4_aw
tad etad ukthā3ṁ prāṇa eva
RV_AA_2_1_4_ax
prāṇa uktham ity eva
RV_AA_2_1_4_ay
taṃ devā abruvaṃs
RV_AA_2_1_4_az
tvam uktham iti
RV_AA_2_1_4_ba
tvam idaṃ sarvam asi
RV_AA_2_1_4_bb
tava vayaṃ
RV_AA_2_1_4_bc
tvam asmākam asīti
RV_AA_2_1_4_bd
tad apy etad r̥ṣiṇoktam
RV_AA_2_1_5_a
taṃ devāḥ prāṇayanta
RV_AA_2_1_5_b
sa praṇītaḥ prātāyata
RV_AA_2_1_5_c
prātāyītī3ṁ
RV_AA_2_1_5_d
samāgād itī3ṁ tat sāyam abhavad
RV_AA_2_1_5_e
ahar eva prāṇo rātrir apānaḥ
RV_AA_2_1_5_f
vāg agniś
RV_AA_2_1_5_g
cakṣur asāv ādityaś
RV_AA_2_1_5_h
candramā mano
RV_AA_2_1_5_i
diśaḥ śrotraṃ
RV_AA_2_1_5_j
sa eṣa
RV_AA_2_1_5_k
'dhyātmam imā devatā
RV_AA_2_1_5_n
etad dha sma vai tad vidvān āha hiraṇyadan vaido
RV_AA_2_1_5_o
na tasyeśe yan mahyaṃ na dadyur iti
RV_AA_2_1_5_p
prahitāṃ vā aham adhyātmaṃ saṃyogaṃ
RV_AA_2_1_5_q
etad dha tat
RV_AA_2_1_5_r
anīśānāni ha vā asmai bhūtāni baliṃ
RV_AA_2_1_5_s
tat satyaṃ
RV_AA_2_1_5_t
sad iti prāṇas
RV_AA_2_1_5_u
tīty annaṃ
RV_AA_2_1_5_v
yam ity asāv
RV_AA_2_1_5_w
tad etat trivr̥t
RV_AA_2_1_5_x
trivr̥d iva vai cakṣuḥ śuklaṃ kr̥ṣṇaṃ kanīniketi
RV_AA_2_1_5_y
sa yadi ha vā api mr̥ṣā vadati satyaṃ haivāsyoditaṃ bhavati ya
RV_AA_2_1_6_a
tasya vāk tantir nāmāni dāmāni
RV_AA_2_1_6_b
tad asyedaṃ vācā tantyā
RV_AA_2_1_6_c
sarvaṃ hīdaṃ nāmānī3ṁ sarvaṃ vācābhivadati
RV_AA_2_1_6_d
vahanti ha vā enaṃ tantisaṃbaddhā ya evaṃ veda
RV_AA_2_1_6_e
tasyoṣṇig
RV_AA_2_1_6_f
sa chandobhiś channo
RV_AA_2_1_6_g
yac chandobhiś channas tasmāc
RV_AA_2_1_6_h
chādayanti ha vā enaṃ chandāṃsi pāpāt
RV_AA_2_1_6_k
eṣa vai gopā
RV_AA_2_1_6_l
eṣa hīdaṃ sarvaṃ gopāyati
RV_AA_2_1_6_n
na hy eṣa kadā
RV_AA_2_1_6_p
ā ca hy eṣa
RV_AA_2_1_6_r
sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ
RV_AA_2_1_6_t
eṣa hy antar bhuvaneṣv āvarīvartti
RV_AA_2_1_6_v
sarvaṃ hīdaṃ prāṇenāvr̥tam
RV_AA_2_1_6_w
so 'yam ākāśaḥ
RV_AA_2_1_6_x
tad yathāyam ākāśaḥ prāṇena br̥hatyā
RV_AA_2_1_7_a
athāto vibhūtayo 'sya puruṣasya
RV_AA_2_1_7_b
tasya vācā sr̥ṣṭau pr̥thivī
RV_AA_2_1_7_c
asyām oṣadhayo jāyante
RV_AA_2_1_7_d
'gnir enāḥ svadayati
RV_AA_2_1_7_e
idam āharatedam āharatety
RV_AA_2_1_7_f
yāvad anu
RV_AA_2_1_7_g
nāsya tāval loko
RV_AA_2_1_7_h
prāṇena sr̥ṣṭāv antarikṣaṃ ca vāyuś ca
RV_AA_2_1_7_i
antarikṣaṃ vā anu
RV_AA_2_1_7_j
antarikṣam anu śr̥ṇvanti
RV_AA_2_1_7_k
vāyur asmai puṇyaṃ gandham āvahaty
RV_AA_2_1_7_l
evam etau
RV_AA_2_1_7_m
yāvad anv antarikṣaṃ
RV_AA_2_1_7_o
cakṣuṣā sr̥ṣṭau dyauś cādityaś ca
RV_AA_2_1_7_p
dyaur hāsmai
RV_AA_2_1_7_q
ādityo 'sya jyotiḥ prakāśaṃ karoty
RV_AA_2_1_7_s
yāvad anu dyaur yāvad anv ādityas
RV_AA_2_1_7_t
nāsya tāval loko jīryate yāvad
RV_AA_2_1_7_u
śrotreṇa sr̥ṣṭā diśaś ca candramāś ca
RV_AA_2_1_7_v
digbhyo hainam āyantī3ṁ
RV_AA_2_1_7_w
digbhyo viśr̥ṇoti
RV_AA_2_1_7_x
candramā asmai pūrvapakṣāparapakṣān vicinoti
RV_AA_2_1_7_y
evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś
RV_AA_2_1_7_z
yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati
RV_AA_2_1_7_aa
nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś
RV_AA_2_1_7_ab
manasā sr̥ṣṭā āpaś ca
RV_AA_2_1_7_ac
āpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe
RV_AA_2_1_7_ad
varuṇo 'sya
RV_AA_2_1_7_ae
evam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca
RV_AA_2_1_7_af
yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati
RV_AA_2_1_7_ag
nāsya
RV_AA_2_1_8_a
āpā3 ity
RV_AA_2_1_8_b
āpa iti
RV_AA_2_1_8_c
tad idam āpa eva
RV_AA_2_1_8_d
idaṃ vai mūlam adas tūlam
RV_AA_2_1_8_e
ayaṃ
RV_AA_2_1_8_f
yatra ha kva ca putrasya tat pitur
RV_AA_2_1_8_g
yatra vā pitus tad vā
RV_AA_2_1_8_i
etad dha sma vai tad vidvān āha mahidāsa
RV_AA_2_1_8_j
āhaṃ māṃ devebhyo veda
RV_AA_2_1_8_k
o mad devān veda