id
stringlengths 10
52
| sentence
stringlengths 1
1.66k
|
---|---|
RV_AA_2_1_4_ai | tā ahiṃsantaivāham uktham asmy aham uktham |
RV_AA_2_1_4_aj | tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma |
RV_AA_2_1_4_ak | tad yasmin naḥ |
RV_AA_2_1_4_al | vāk prāviśad |
RV_AA_2_1_4_am | aśayad eva |
RV_AA_2_1_4_an | cakṣuḥ prāviśad |
RV_AA_2_1_4_ap | śrotraṃ prāviśad |
RV_AA_2_1_4_ar | manaḥ prāviśad |
RV_AA_2_1_4_at | prāṇaḥ prāviśat |
RV_AA_2_1_4_au | tat prāṇe prapanna udatiṣṭhat |
RV_AA_2_1_4_av | tad uktham abhavat |
RV_AA_2_1_4_aw | tad etad ukthā3ṁ prāṇa eva |
RV_AA_2_1_4_ax | prāṇa uktham ity eva |
RV_AA_2_1_4_ay | taṃ devā abruvaṃs |
RV_AA_2_1_4_az | tvam uktham iti |
RV_AA_2_1_4_ba | tvam idaṃ sarvam asi |
RV_AA_2_1_4_bb | tava vayaṃ |
RV_AA_2_1_4_bc | tvam asmākam asīti |
RV_AA_2_1_4_bd | tad apy etad r̥ṣiṇoktam |
RV_AA_2_1_5_a | taṃ devāḥ prāṇayanta |
RV_AA_2_1_5_b | sa praṇītaḥ prātāyata |
RV_AA_2_1_5_c | prātāyītī3ṁ |
RV_AA_2_1_5_d | samāgād itī3ṁ tat sāyam abhavad |
RV_AA_2_1_5_e | ahar eva prāṇo rātrir apānaḥ |
RV_AA_2_1_5_f | vāg agniś |
RV_AA_2_1_5_g | cakṣur asāv ādityaś |
RV_AA_2_1_5_h | candramā mano |
RV_AA_2_1_5_i | diśaḥ śrotraṃ |
RV_AA_2_1_5_j | sa eṣa |
RV_AA_2_1_5_k | 'dhyātmam imā devatā |
RV_AA_2_1_5_n | etad dha sma vai tad vidvān āha hiraṇyadan vaido |
RV_AA_2_1_5_o | na tasyeśe yan mahyaṃ na dadyur iti |
RV_AA_2_1_5_p | prahitāṃ vā aham adhyātmaṃ saṃyogaṃ |
RV_AA_2_1_5_q | etad dha tat |
RV_AA_2_1_5_r | anīśānāni ha vā asmai bhūtāni baliṃ |
RV_AA_2_1_5_s | tat satyaṃ |
RV_AA_2_1_5_t | sad iti prāṇas |
RV_AA_2_1_5_u | tīty annaṃ |
RV_AA_2_1_5_v | yam ity asāv |
RV_AA_2_1_5_w | tad etat trivr̥t |
RV_AA_2_1_5_x | trivr̥d iva vai cakṣuḥ śuklaṃ kr̥ṣṇaṃ kanīniketi |
RV_AA_2_1_5_y | sa yadi ha vā api mr̥ṣā vadati satyaṃ haivāsyoditaṃ bhavati ya |
RV_AA_2_1_6_a | tasya vāk tantir nāmāni dāmāni |
RV_AA_2_1_6_b | tad asyedaṃ vācā tantyā |
RV_AA_2_1_6_c | sarvaṃ hīdaṃ nāmānī3ṁ sarvaṃ vācābhivadati |
RV_AA_2_1_6_d | vahanti ha vā enaṃ tantisaṃbaddhā ya evaṃ veda |
RV_AA_2_1_6_e | tasyoṣṇig |
RV_AA_2_1_6_f | sa chandobhiś channo |
RV_AA_2_1_6_g | yac chandobhiś channas tasmāc |
RV_AA_2_1_6_h | chādayanti ha vā enaṃ chandāṃsi pāpāt |
RV_AA_2_1_6_k | eṣa vai gopā |
RV_AA_2_1_6_l | eṣa hīdaṃ sarvaṃ gopāyati |
RV_AA_2_1_6_n | na hy eṣa kadā |
RV_AA_2_1_6_p | ā ca hy eṣa |
RV_AA_2_1_6_r | sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ |
RV_AA_2_1_6_t | eṣa hy antar bhuvaneṣv āvarīvartti |
RV_AA_2_1_6_v | sarvaṃ hīdaṃ prāṇenāvr̥tam |
RV_AA_2_1_6_w | so 'yam ākāśaḥ |
RV_AA_2_1_6_x | tad yathāyam ākāśaḥ prāṇena br̥hatyā |
RV_AA_2_1_7_a | athāto vibhūtayo 'sya puruṣasya |
RV_AA_2_1_7_b | tasya vācā sr̥ṣṭau pr̥thivī |
RV_AA_2_1_7_c | asyām oṣadhayo jāyante |
RV_AA_2_1_7_d | 'gnir enāḥ svadayati |
RV_AA_2_1_7_e | idam āharatedam āharatety |
RV_AA_2_1_7_f | yāvad anu |
RV_AA_2_1_7_g | nāsya tāval loko |
RV_AA_2_1_7_h | prāṇena sr̥ṣṭāv antarikṣaṃ ca vāyuś ca |
RV_AA_2_1_7_i | antarikṣaṃ vā anu |
RV_AA_2_1_7_j | antarikṣam anu śr̥ṇvanti |
RV_AA_2_1_7_k | vāyur asmai puṇyaṃ gandham āvahaty |
RV_AA_2_1_7_l | evam etau |
RV_AA_2_1_7_m | yāvad anv antarikṣaṃ |
RV_AA_2_1_7_o | cakṣuṣā sr̥ṣṭau dyauś cādityaś ca |
RV_AA_2_1_7_p | dyaur hāsmai |
RV_AA_2_1_7_q | ādityo 'sya jyotiḥ prakāśaṃ karoty |
RV_AA_2_1_7_s | yāvad anu dyaur yāvad anv ādityas |
RV_AA_2_1_7_t | nāsya tāval loko jīryate yāvad |
RV_AA_2_1_7_u | śrotreṇa sr̥ṣṭā diśaś ca candramāś ca |
RV_AA_2_1_7_v | digbhyo hainam āyantī3ṁ |
RV_AA_2_1_7_w | digbhyo viśr̥ṇoti |
RV_AA_2_1_7_x | candramā asmai pūrvapakṣāparapakṣān vicinoti |
RV_AA_2_1_7_y | evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś |
RV_AA_2_1_7_z | yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati |
RV_AA_2_1_7_aa | nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś |
RV_AA_2_1_7_ab | manasā sr̥ṣṭā āpaś ca |
RV_AA_2_1_7_ac | āpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe |
RV_AA_2_1_7_ad | varuṇo 'sya |
RV_AA_2_1_7_ae | evam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca |
RV_AA_2_1_7_af | yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati |
RV_AA_2_1_7_ag | nāsya |
RV_AA_2_1_8_a | āpā3 ity |
RV_AA_2_1_8_b | āpa iti |
RV_AA_2_1_8_c | tad idam āpa eva |
RV_AA_2_1_8_d | idaṃ vai mūlam adas tūlam |
RV_AA_2_1_8_e | ayaṃ |
RV_AA_2_1_8_f | yatra ha kva ca putrasya tat pitur |
RV_AA_2_1_8_g | yatra vā pitus tad vā |
RV_AA_2_1_8_i | etad dha sma vai tad vidvān āha mahidāsa |
RV_AA_2_1_8_j | āhaṃ māṃ devebhyo veda |
RV_AA_2_1_8_k | o mad devān veda |
Subsets and Splits