id
stringlengths
10
52
sentence
stringlengths
1
1.66k
RV_AA_1_4_2_az
tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati
RV_AA_1_4_2_ba
tasmād dvayo
RV_AA_1_4_2_bb
ata ājānā hi
RV_AA_1_4_2_bc
tasmād enām atra śaṃsati
RV_AA_1_4_3_a
gāyatrīṃ tr̥cāśītiṃ śaṃsaty
RV_AA_1_4_3_b
ayaṃ vai loko gāyatrī tr̥cāśītir
RV_AA_1_4_3_c
yad evāsmiṁl loke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad
RV_AA_1_4_3_f
prāṇenemaṃ lokaṃ saṃtanoti
RV_AA_1_4_3_g
bārhatīṃ tr̥cāśītiṃ
RV_AA_1_4_3_h
antarikṣaloko vai bārhatī tr̥cāśītir
RV_AA_1_4_3_i
yad evāntarikṣaloke
RV_AA_1_4_3_k
prāṇo
RV_AA_1_4_3_l
prāṇenāntarikṣalokaṃ saṃtanoti
RV_AA_1_4_3_m
auṣṇihīṃ tr̥cāśītiṃ
RV_AA_1_4_3_n
asau vai loko dyaur auṣṇihī tr̥cāśītir
RV_AA_1_4_3_o
yad evāmuṣmiṁl
RV_AA_1_4_3_r
prāṇenāmuṃ lokaṃ saṃtanoti saṃtanoti
RV_AA_1_5_1_a
vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad
RV_AA_1_5_1_b
tā ekaviṃśatir bhavanty
RV_AA_1_5_1_c
ekaviṃśatir hi tā antar udare vikr̥tayaḥ
RV_AA_1_5_1_d
atho ekaviṃśo vai
RV_AA_1_5_1_e
pratiṣthodaram annādyānām
RV_AA_1_5_1_f
tā vichandaso bhavanti
RV_AA_1_5_1_g
vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca
RV_AA_1_5_1_i
yathopapādam iva vā
RV_AA_1_5_1_m
tām atrotsr̥jati
RV_AA_1_5_1_n
dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā
RV_AA_1_5_1_o
'tra vai prāṇā āpyante 'tra saṃskriyante
RV_AA_1_5_1_p
tasmād enām atrotsr̥jati
RV_AA_1_5_1_q
ity aindrāgnā ūrū
RV_AA_1_5_1_r
tāḥ ṣaṭ padā bhavanti
RV_AA_1_5_1_t
dvipratiṣṭho
RV_AA_1_5_1_u
yajamānam eva tad dvipratiṣṭhaṃ
RV_AA_1_5_1_v
dvitīyā saptapadā bhavati
RV_AA_1_5_1_w
tāṃ
RV_AA_1_5_1_z
brahmaṇaiva
RV_AA_1_5_1_aa
triṣṭubham antataḥ śaṃsati
RV_AA_1_5_1_ac
vīryeṇaiva
RV_AA_1_5_1_ad
tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ
RV_AA_1_5_2_a
ity aindre niṣkevalye nividaṃ
RV_AA_1_5_2_b
pratyakṣād dhy eva tad ātman vīryaṃ dhatte
RV_AA_1_5_2_c
tās triṣṭubjagatyo
RV_AA_1_5_2_e
atha kasmāt triṣṭubjagatīṣu nividaṃ dadhātīti
RV_AA_1_5_2_f
na
RV_AA_1_5_2_g
tasmāt triṣṭubjagatīṣu nividaṃ dadhāti
RV_AA_1_5_2_h
tad etad ahas trinivitkaṃ vidyād
RV_AA_1_5_2_i
vaśo nivid
RV_AA_1_5_2_j
vālakhilyā nivin
RV_AA_1_5_2_k
nivid eva nivid
RV_AA_1_5_2_l
evam enat trinivitkaṃ
RV_AA_1_5_2_m
atha sūkte
RV_AA_1_5_2_n
tayor asty
RV_AA_1_5_2_p
athāvapanam
RV_AA_1_5_2_q
ete antareṇaindrīṇāṃ daśatīnāṃ
RV_AA_1_5_2_r
etena haivāvapanenāyur āpyate
RV_AA_1_5_2_s
prajāṃ me
RV_AA_1_5_2_t
tārkṣyaṃ śaṃsati
RV_AA_1_5_2_u
svastvayanaṃ
RV_AA_1_5_2_v
svastitāyai
RV_AA_1_5_2_w
svastvayanam
RV_AA_1_5_2_x
ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskr̥tim āpnavānīti
RV_AA_1_5_2_z
padānuṣaṅgās
RV_AA_1_5_2_aa
tāḥ saptānuṣajati
RV_AA_1_5_2_ab
sapta vai śīrṣan prāṇāḥ
RV_AA_1_5_2_ac
śīrṣann eva tat prāṇān dadhāty
RV_AA_1_5_2_ad
aṣṭamīṃ nānuṣajati
RV_AA_1_5_2_ae
tasmād u sā vāk samānāyatanā
RV_AA_1_5_2_af
virājaḥ śaṃsaty
RV_AA_1_5_2_ag
annaṃ vai virājo
RV_AA_1_5_2_ai
vāsiṣṭhena paridadhāti vasiṣṭho 'sānīti
RV_AA_1_5_2_aj
iti mahadvatyā rūpasmr̥ddhayā
RV_AA_1_5_2_al
anto vai dhur
RV_AA_1_5_2_am
anta etad ahar
RV_AA_1_5_2_an
etasyāhno rūpam
RV_AA_1_5_2_ao
ity arkavatyā rūpasamr̥ddhayā
RV_AA_1_5_2_aq
yatra ha kva ca brahmaṇyā vāg udyate
RV_AA_1_5_2_ar
tasmād evaṃ
RV_AA_1_5_3_a
iti vaiśvadevasya pratipadanucarāv
RV_AA_1_5_3_e
ekāhaḥśāntyām eva
RV_AA_1_5_3_h
anto vai mahad
RV_AA_1_5_3_k
iti dyāvāpr̥thivīyaṃ samānodarkaṃ
RV_AA_1_5_3_l
samānodarkaṃ vā
RV_AA_1_5_3_n
ity ārbhavam
RV_AA_1_5_3_p
yad etat trivat tad
RV_AA_1_5_3_q
anto vai trivad
RV_AA_1_5_3_t
iti vaiśvadevaṃ
RV_AA_1_5_3_u
bahurūpam vā etad ahar
RV_AA_1_5_3_w
ity etad antam
RV_AA_1_5_3_x
iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamr̥ddhaṃ
RV_AA_1_5_3_y
bahu vā
RV_AA_1_5_3_aa
śāntir
RV_AA_1_5_3_ab
ekāhaḥśāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti
RV_AA_1_5_3_ac
pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dhotā śaṃsati
RV_AA_1_5_3_ad
vaiśvānarāya dhiṣaṇām r̥tāvr̥dha
RV_AA_1_5_3_ae
anto vai
RV_AA_1_5_3_ah
iti mārutaṃ samānodarkaṃ
RV_AA_1_5_3_ai
samānodarkaṃ vā etad ahar
RV_AA_1_5_3_ak
iti jātavedasyāṃ purastāt sūktasya śaṃsati
RV_AA_1_5_3_al
svastyayanaṃ vai jātavedasyā
RV_AA_1_5_3_an
svastyayanam eva tat kurute