id
stringlengths 10
52
| sentence
stringlengths 1
1.66k
|
---|---|
RV_AA_1_4_2_az | tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati |
RV_AA_1_4_2_ba | tasmād dvayo |
RV_AA_1_4_2_bb | ata ājānā hi |
RV_AA_1_4_2_bc | tasmād enām atra śaṃsati |
RV_AA_1_4_3_a | gāyatrīṃ tr̥cāśītiṃ śaṃsaty |
RV_AA_1_4_3_b | ayaṃ vai loko gāyatrī tr̥cāśītir |
RV_AA_1_4_3_c | yad evāsmiṁl loke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad |
RV_AA_1_4_3_f | prāṇenemaṃ lokaṃ saṃtanoti |
RV_AA_1_4_3_g | bārhatīṃ tr̥cāśītiṃ |
RV_AA_1_4_3_h | antarikṣaloko vai bārhatī tr̥cāśītir |
RV_AA_1_4_3_i | yad evāntarikṣaloke |
RV_AA_1_4_3_k | prāṇo |
RV_AA_1_4_3_l | prāṇenāntarikṣalokaṃ saṃtanoti |
RV_AA_1_4_3_m | auṣṇihīṃ tr̥cāśītiṃ |
RV_AA_1_4_3_n | asau vai loko dyaur auṣṇihī tr̥cāśītir |
RV_AA_1_4_3_o | yad evāmuṣmiṁl |
RV_AA_1_4_3_r | prāṇenāmuṃ lokaṃ saṃtanoti saṃtanoti |
RV_AA_1_5_1_a | vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad |
RV_AA_1_5_1_b | tā ekaviṃśatir bhavanty |
RV_AA_1_5_1_c | ekaviṃśatir hi tā antar udare vikr̥tayaḥ |
RV_AA_1_5_1_d | atho ekaviṃśo vai |
RV_AA_1_5_1_e | pratiṣthodaram annādyānām |
RV_AA_1_5_1_f | tā vichandaso bhavanti |
RV_AA_1_5_1_g | vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca |
RV_AA_1_5_1_i | yathopapādam iva vā |
RV_AA_1_5_1_m | tām atrotsr̥jati |
RV_AA_1_5_1_n | dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā |
RV_AA_1_5_1_o | 'tra vai prāṇā āpyante 'tra saṃskriyante |
RV_AA_1_5_1_p | tasmād enām atrotsr̥jati |
RV_AA_1_5_1_q | ity aindrāgnā ūrū |
RV_AA_1_5_1_r | tāḥ ṣaṭ padā bhavanti |
RV_AA_1_5_1_t | dvipratiṣṭho |
RV_AA_1_5_1_u | yajamānam eva tad dvipratiṣṭhaṃ |
RV_AA_1_5_1_v | dvitīyā saptapadā bhavati |
RV_AA_1_5_1_w | tāṃ |
RV_AA_1_5_1_z | brahmaṇaiva |
RV_AA_1_5_1_aa | triṣṭubham antataḥ śaṃsati |
RV_AA_1_5_1_ac | vīryeṇaiva |
RV_AA_1_5_1_ad | tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ |
RV_AA_1_5_2_a | ity aindre niṣkevalye nividaṃ |
RV_AA_1_5_2_b | pratyakṣād dhy eva tad ātman vīryaṃ dhatte |
RV_AA_1_5_2_c | tās triṣṭubjagatyo |
RV_AA_1_5_2_e | atha kasmāt triṣṭubjagatīṣu nividaṃ dadhātīti |
RV_AA_1_5_2_f | na |
RV_AA_1_5_2_g | tasmāt triṣṭubjagatīṣu nividaṃ dadhāti |
RV_AA_1_5_2_h | tad etad ahas trinivitkaṃ vidyād |
RV_AA_1_5_2_i | vaśo nivid |
RV_AA_1_5_2_j | vālakhilyā nivin |
RV_AA_1_5_2_k | nivid eva nivid |
RV_AA_1_5_2_l | evam enat trinivitkaṃ |
RV_AA_1_5_2_m | atha sūkte |
RV_AA_1_5_2_n | tayor asty |
RV_AA_1_5_2_p | athāvapanam |
RV_AA_1_5_2_q | ete antareṇaindrīṇāṃ daśatīnāṃ |
RV_AA_1_5_2_r | etena haivāvapanenāyur āpyate |
RV_AA_1_5_2_s | prajāṃ me |
RV_AA_1_5_2_t | tārkṣyaṃ śaṃsati |
RV_AA_1_5_2_u | svastvayanaṃ |
RV_AA_1_5_2_v | svastitāyai |
RV_AA_1_5_2_w | svastvayanam |
RV_AA_1_5_2_x | ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskr̥tim āpnavānīti |
RV_AA_1_5_2_z | padānuṣaṅgās |
RV_AA_1_5_2_aa | tāḥ saptānuṣajati |
RV_AA_1_5_2_ab | sapta vai śīrṣan prāṇāḥ |
RV_AA_1_5_2_ac | śīrṣann eva tat prāṇān dadhāty |
RV_AA_1_5_2_ad | aṣṭamīṃ nānuṣajati |
RV_AA_1_5_2_ae | tasmād u sā vāk samānāyatanā |
RV_AA_1_5_2_af | virājaḥ śaṃsaty |
RV_AA_1_5_2_ag | annaṃ vai virājo |
RV_AA_1_5_2_ai | vāsiṣṭhena paridadhāti vasiṣṭho 'sānīti |
RV_AA_1_5_2_aj | iti mahadvatyā rūpasmr̥ddhayā |
RV_AA_1_5_2_al | anto vai dhur |
RV_AA_1_5_2_am | anta etad ahar |
RV_AA_1_5_2_an | etasyāhno rūpam |
RV_AA_1_5_2_ao | ity arkavatyā rūpasamr̥ddhayā |
RV_AA_1_5_2_aq | yatra ha kva ca brahmaṇyā vāg udyate |
RV_AA_1_5_2_ar | tasmād evaṃ |
RV_AA_1_5_3_a | iti vaiśvadevasya pratipadanucarāv |
RV_AA_1_5_3_e | ekāhaḥśāntyām eva |
RV_AA_1_5_3_h | anto vai mahad |
RV_AA_1_5_3_k | iti dyāvāpr̥thivīyaṃ samānodarkaṃ |
RV_AA_1_5_3_l | samānodarkaṃ vā |
RV_AA_1_5_3_n | ity ārbhavam |
RV_AA_1_5_3_p | yad etat trivat tad |
RV_AA_1_5_3_q | anto vai trivad |
RV_AA_1_5_3_t | iti vaiśvadevaṃ |
RV_AA_1_5_3_u | bahurūpam vā etad ahar |
RV_AA_1_5_3_w | ity etad antam |
RV_AA_1_5_3_x | iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamr̥ddhaṃ |
RV_AA_1_5_3_y | bahu vā |
RV_AA_1_5_3_aa | śāntir |
RV_AA_1_5_3_ab | ekāhaḥśāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti |
RV_AA_1_5_3_ac | pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dhotā śaṃsati |
RV_AA_1_5_3_ad | vaiśvānarāya dhiṣaṇām r̥tāvr̥dha |
RV_AA_1_5_3_ae | anto vai |
RV_AA_1_5_3_ah | iti mārutaṃ samānodarkaṃ |
RV_AA_1_5_3_ai | samānodarkaṃ vā etad ahar |
RV_AA_1_5_3_ak | iti jātavedasyāṃ purastāt sūktasya śaṃsati |
RV_AA_1_5_3_al | svastyayanaṃ vai jātavedasyā |
RV_AA_1_5_3_an | svastyayanam eva tat kurute |
Subsets and Splits