sentence
stringlengths 9
511
| unsandhied
stringclasses 2
values |
---|---|
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$pracaraṇyāgniṣṭome yam agne pṛtsu martyam iti kratukaraṇiṃ juhoti | n |
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$saptahotāraṃ manasānudrutya juhoti | n |
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$sakheva sakhya uruśaṃma dhīraḥ pra ṇa āyur jīvase soma tārīḥ | n |
neṣṭaḥ patnīr udānaya$dakṣiṇasyāvālambe daśa camasān naiyagrodhān rauhitakān vā nānālakṣaṇān tsarumataḥ | n |
neṣṭaḥ patnīr udānaya$upāṃśusavanam upale nidhāya tasmin rājānaṃ sarvaṃ mimīta indrāya tvābhimātighna itiprabhṛtibhiḥ pañcakṛtvo yathākraye | n |
neṣṭaḥ patnīr udānaya$uttarasyādhastāt savanīyakalaśān prayunakti sthaviṣṭhaṃ prātaḥsavanikaṃ paścārdhaṃ pūrvaṃ mādhyaṃdinīyaṃ pūrvārdhaṃ tārtīyasavanikam agniṣṭome hrasiṣṭham ukthyād ūrdhvaṃ varṣiṣṭhaṃ nīḍa ādhavanīyaṃ pradhure pūtabhṛtam | n |
neṣṭaḥ patnīr udānaya$saptahotāraṃ manasānudrutya juhoti | n |
neṣṭaḥ patnīr udānaya$drapsaś caskandety abhito droṇakalaśaṃ skannam abhimantrayate | n |
neṣṭaḥ patnīr udānaya$uttarata āhavanīyasyedhmābarhir upasādayati | n |
neṣṭaḥ patnīr udānaya$kārṣy asīti darbhair āhutim apaplāvayati | n |
neṣṭaḥ patnīr udānaya$yathādhuraṃ dhuro dhūrbhiḥ kalpantām iti pracaraṇyā camasau samanakti | n |
neṣṭaḥ patnīr udānaya$āsanyān mā mantrāt pāhi purā kasyāś cid abhiśastyā ity āgnīdhrīye juhoti | n |
neṣṭaḥ patnīr udānaya$vaṣaṭkṛtānuvaṣaṭkṛte juhoti camasādhvaryavaś ca | n |
ekadhanina eta$tisro jihvasyety upatiṣṭhate | n |
ekadhanina eta$prātaḥsavanikād unnetā hotṛcamase 'vanayati | n |
ekadhanina eta$kārṣy asīti darbhair āhutim apaplāvayati | n |
ekadhanina eta$vaṣaṭkṛte na sarvaṃ juhoti | n |
ekadhanina eta$ehy udehy agniṣ ṭe agraṃ nayatāṃ vāyuṣ ṭe madhyaṃ nayatāṃ rudrāvasṛṣṭā yuvā nāmāsi namas te astu mā mā hiṃsīr iti neṣṭā patnīm abhyudānayati pānnejanapāṇinīm | n |
ekadhanina eta$aparayā dvārā patnī sadaḥ praviśya vasavo rudrā ādityā iti paścān neṣṭrīyasya sādayati pānnejanam | n |
ekadhanina eta$pratiparikramya yathāsthānaṃ pātraṃ sādayati | n |
ekadhanina eta$asanno hūyate | n |
ekadhanina eta$āsanyān mā mantrāt pāhi purā kasyāś cid abhiśastyā ity āgnīdhrīye juhoti | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$yathādhuraṃ dhuro dhūrbhiḥ kalpantām iti pracaraṇyā camasau samanakti | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$devasya tvā savituḥ prasava ity upāṃśusavanam ādatte | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$grāvasu droṇakalaśam ādadhāti tasyopary udgātāro 'dhastān nābhi pavitraṃ vitanvanti tasmin yajamāno hotṛcamasena saṃtatāṃ śukradhārāṃ srāvayaty ā dhruvagrahaṇāt | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$ṛjīṣeṇa grāvṇaḥ parivapati | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$neṣṭā patnīm udgātrā tisṛṣu stotriyāsūdgīthaṃ prati prāk pratihārād vāmī te saṃdṛśīti triḥ samīkṣayati | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$audumbare pavitravaty upayāmagṛhīto 'si prajāpataye tveti dadhigrahaṃ gṛhṇāti | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$āsanyān mā mantrāt pāhi purā kasyāś cid abhiśastyā ity āgnīdhrīye juhoti | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$hotṛcamasam ādatte 'dhvaryuś camasādhvaryavaś camasān | n |
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$upāṃśusavanam upale nidhāya tasmin rājānaṃ sarvaṃ mimīta indrāya tvābhimātighna itiprabhṛtibhiḥ pañcakṛtvo yathākraye | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$yadi na śaknuyād grahītuṃ hotuṃ vā vare datte gṛhṇīyāj juhuyād vā | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$somasya tvā mūjavato rasaṃ gṛhṇāmīty ekadhanāḥ | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$etasyaiva havirdhānasyādhastāt puro'kṣaṃ maitrāvaruṇacamasam uttarasyāṃ vartanyāṃ puraścakraṃ hotṛcamasam uttarasya havirdhānasyādhastāt puro'kṣaṃ vasatīvarīḥ paścādakṣam ekadhanāḥ | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$grāvṇo vāyavyāni droṇakalaśam āgnīdhra upavāsayati | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$antarā neṣṭāraṃ dhiṣṇiyaṃ cāgnīdhro vyavasṛpya bhakṣayati | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$āgnīdhrīye 'gniṃ pratiṣṭhāpyāgne nayety ardham ājyaśeṣasya juhoti | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$tataḥ saṃpreṣyaty agnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayonnetar hotuś camasam anūnnaya hotṛcamase dhruvāyāvakāśaṃ kurūdgātrā patnīṃ saṃkhyāpayāpa upapravartayeti | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$devīr āpa iti tṛṇam antardhāyābhijuhoti | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$bhakṣitāpyāyitam antarā neṣṭur āgnīdhrasya ca camasau sādayitvartugrahaiḥ pracarataḥ | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$ātithyābarhis tūṣṇīm upasaṃnahyati | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$jvalayanti dhiṣṇiyān | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$pūrveṣāṃ śeṣeṣūttarān abhigṛhṇītaḥ | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$vyāghāraṇaśeṣeṇa śrītvāśrāvya pratyāśrāvite saṃpreṣyaty agnīt pātnīvatasya yajeti agnā3i patnīvā3 iti vaṣaṭkṛte juhoti | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$yaṃ kāmayeta paṇḍakaḥ syād iti taṃ pracaraṇyopaspṛśet | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$tasmai puroḍāśaśakalam ādadhad āhācchāvāka vadasva yat te vādyam iti | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$tau na sarvatra grahītavyau vājapeye rājasūye sattre sarvavedase vā | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$bhakṣitāpyāyitam antarā neṣṭur āgnīdhrasya ca camasau sādayitvartugrahaiḥ pracarataḥ | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$tataḥ saṃpreṣyati praitu hotuś camasaḥ pra brahmaṇaḥ prodgātuḥ pra yajamānasya prodgātṝṇām ity eke samāmananti pra sadasyasya prayantu sadasyānām iti vā | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$sarvatrānuvaṣaṭkāro dvidevatyartugrahādityasāvitrapātnīvatavarjam | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$yady agniṣṭomo juhotīty uktam | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$sruvam araṇī cādāya yūpasyānte 'gniṃ mathitvā yūpāhutiṃ juhuyāt | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$subrahmaṇya subrahmaṇyām āhvayeti preṣyati pitāputrīyāṃ subrahmaṇyām āhvayatyāhvayati | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$ekadugdha āmikṣāṃ karoti nottarayoḥ savanayoḥ payasyā | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$prastute patnī pānnejanaṃ kalaśam antarata ūruṇā dakṣiṇena samudraṃ gandharveṣṭhām ity udañcaṃ pravartayati | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$etasmin kāle pratiprasthātā piṣṭānāṃ rauhiṇau nirvapati tūṣṇīṃ puroḍāśau kṛtvā saṃskṛtya grāvāṇeti śrutvānuduptayor āsādayati | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$siddham ādhiśrayaṇāt | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$evā vandasveti pūrvayā dvārā yajamānaḥ prapadyate 'parayādhvaryū rājānam atiharati | n |
ānayati neṣṭā patnīṃ pānnejanaṃ kalaśam ādāya prehy udehīty etena nigadena$krīte ced āhavanīye hutvā yūpāvatāprabhṛti siddham opākaraṇāt | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$ākarṇaprāvṛtāḥ stūyamāne sadasy āsīran | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$abhūd uṣā ruśat paśur ity ucyamāne śṛṇotv agniḥ samidhā havaṃ ma iti pracaraṇyā juhoti | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$agnim agrato nayanti yasyopasthe so 'nantarā rājānam anupaścād ājyāny āsandīṃ grāvavāyavyāni droṇakalaśam ajaṃ cāgnīṣomīyam anunayanti | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$uttarasya havirdhānasya dakṣiṇasyā akṣadhuro 'dhastād vasatīvarīḥ sādayaty uttarau savanīyakalaśau dakṣiṇasyottarasyā adhastād dhotṛcamasaṃ sādayitvā tasmin nigrābhyāḥ stheti yajamānaṃ vācayati | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$siddham ājyānāṃ sādanāt | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$hotṛcamasamukhyā agniṣṭomacamasās teṣu sarvam unnayaty agniṣṭome | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$neṣṭā patnīm udgātrā tisṛṣu stotriyāsūdgīthaṃ prati prāk pratihārād vāmī te saṃdṛśīti triḥ samīkṣayati | n |
athaināṃ pūrvayā dvāropaniṣkramayyottareṇa sadaḥ parītyottareṇāgnīdhrīyaṃ dhiṣṇiyaṃ paryāṇīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$pumāṃso yajamānam anvārabhante striyaḥ patnīm | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$atha prāṅ āyann āhonnīyamānāyānubrūhy acchāvākasya camasādhvaryav unnayasvobhayataḥśukraṃ kuruṣveti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$atraivaitat pātram upanidhāya bhakṣaiḥ pratyañca ādravanti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$atha hotṛcamasaṃ vasatīvarīr maitrāvaruṇacamasam iti trayaṃ saṃnidhāya pratistomaṃ pracaraṇyā samanakti saṃ jyotiṣā jyotir aṅktāṃ saṃ śukrāḥ śukreṇa saṃ haviṣā haviḥ saṃ yajñapatir āśiṣeti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$pūrvayā dvārā havirdhānaṃ prapādya yajamānaṃ dhruvam upasthāpayati bhūtam asi bhūte mā dhā mukham asi mukhaṃ bhūyāsam iti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$athāhāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpyāpa upapravartayatād ūruṇopapravartayatān nagnaṃ kṛtvorum upapravartayatāddhotuś camasam anūnnayadhvam unnetaḥ sarvaśa eva rājānam unnaya mātirīricaḥ pratiprasthātar hotṛcamase dhruvāyāvakāśaṃ kurutād ehi yajamāneti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$aparaṃ caturgṛhītaṃ gṛhītvāgnīdhra evāsanyāṃ juhoty āsanyān mā mantrāt pāhi kasyāś cid abhiśastyāḥ svāheti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$atha yācaty ājyasthālīṃ sasruvāṃ srucaṃ barhiḥ prativasanīye vāsasī vāruṇyai niṣkāsaṃ tuṣān iti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$athāpa upaspṛśyāhaihi yajamāneti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$athādhvaryuḥ pradakṣiṇam āvṛtya pratyaṅṅ ādrutya patnīḥ saṃyājya prāṅ etya dhruvām āpyāyya ṣaḍ ṛgmiyāṇi juhoti dhātā rātiḥ savitedaṃ juṣantām iti | n |
tīrthenābhipravrajanti$athāha pratiprasthātar grahau te pracareti | n |
tīrthenābhipravrajanti$aparaṃ caturgṛhītaṃ gṛhītvāgnīdhra evāsanyāṃ juhoty āsanyān mā mantrāt pāhi kasyāś cid abhiśastyāḥ svāheti | n |
tīrthenābhipravrajanti$tasmiṃs tac ceṣṭanti yat te viduḥ | n |
tīrthenābhipravrajanti$atha pannejanīr gṛhṇāti vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ pannejanīr gṛhṇāmi yajñāya vaḥ pannejanīr gṛhṇāmīti | n |
tīrthenābhipravrajanti$vaṣaṭkṛte sahobhau juhutaḥ | n |
tīrthenābhipravrajanti$sa yady u haitaiḥ saṃsrāvair uparyardhā sthālī bhavaty etenaināṃ pātreṇāpidadhāti | n |
tīrthenābhipravrajanti$atha yācaty ājyasthālīṃ sasruvāṃ srucaṃ barhiḥ prativasanīye vāsasī vāruṇyai niṣkāsaṃ tuṣān iti | n |
tīrthenābhipravrajanti$no tveva saṃbhakṣayataḥ | n |
tīrthenābhipravrajanti$anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$agnīṣomīyam ajam upākaroti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$aver apo 'dhvaryāu iti ced dhotā pṛched utem anannamur utemaṃ paśyeti pratibrūyāt | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$evam anupūrvaṃ savanīyakalaśān | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$ubhayataḥ śukram achāvākacamasam unnayati | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$etenokthye paridhim añjyād etena ṣoḍaśini rarātīṃ droṇakalaśaṃ vopaspṛśet | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$atiśaṃsyād ukthye | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$tathaiva punarhaviṣaṃ karoti | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$na tena saṃbhakṣayed yady asminn upahavam iched bhakṣayeti brūyāt | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$havirdhānam abhyudānayanty agrato maitrāvaruṇacamasīyā hotṛcamasīyā vasatīvarīr anupūrvaṃ savanīyakalaśān | n |
prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām$aṣṭākapālaḥ pātaḥsavanika ekādaśakapālo mādhyaṃdinīyo dvādaśakapālas tārtīyasavanikaḥ | n |
tīrthenābhipravrajanti$pracaraṇyāgniṣṭome yam agne pṛtsu martyam iti kratukaraṇiṃ juhoti | n |
tīrthenābhipravrajanti$uttarasyādhastāt savanīyakalaśān prayunakti sthaviṣṭhaṃ prātaḥsavanikaṃ paścārdhaṃ pūrvaṃ mādhyaṃdinīyaṃ pūrvārdhaṃ tārtīyasavanikam agniṣṭome hrasiṣṭham ukthyād ūrdhvaṃ varṣiṣṭhaṃ nīḍa ādhavanīyaṃ pradhure pūtabhṛtam | n |
tīrthenābhipravrajanti$hutāyāṃ vapāyāṃ cātvāle mārjayitvā subrahmaṇya subrahmaṇyām āhvayeti preṣyati pitāputrīyāṃ subrahmaṇyām āhvayati | n |
tīrthenābhipravrajanti$pratiparikramya yathāsthānaṃ pātraṃ sādayati | n |
tīrthenābhipravrajanti$aṣṭākapālaḥ pātaḥsavanika ekādaśakapālo mādhyaṃdinīyo dvādaśakapālas tārtīyasavanikaḥ | n |
Subsets and Splits