sentence
stringlengths 9
511
| unsandhied
stringclasses 2
values |
---|---|
yathāsaṃpraiṣaṃ te kurvanti$vaṣaṭkṛtānuvaṣaṭkṛte hutvā harati bhakṣam | n |
yathāsaṃpraiṣaṃ te kurvanti$yadāsya vijānāty upo asmān brāhmaṇān brāhmaṇā hvayadhvam ity athainaṃ hotra āvedayaty acchāvāko vā ayam upahavam icchate taṃ hotar upahvayasveti | n |
yathāsaṃpraiṣaṃ te kurvanti$ya ūrmir haviṣya indriyāvān madintamas taṃ va ṛdhyāsam somasyājyam asi haviṣo havir jyotiṣāṃ jyotiḥ viśveṣāṃ vo devānāṃ devatābhir gṛhṇāmīty abhimantrya saṃ vaḥ siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ saṃ vo 'yam agniḥ siñcatv āyuṣā ca dhanena ca sarvam āyur dadhātu me māndā vāśāḥ āpo bhadrāḥ ād it paśyāmi āpo hi ṣṭhā mayobhuva ity etābhiḥ saptabhih saṃsiñced abhi vā mantrayeta | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$āgnīdhrīye dhiṣṇye 'gniṃ nidhāyāgne nayety abhijuhoti | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$devebhyaḥ prātaryāvabhyo 'nubrūhi brahman vācaṃ yacha subrahmaṇya subrahmaṇyām āhvaya pratiprasthātaḥ savanīyān nirvapasveti preṣyati | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$vaṣaṭkṛte na sarvaṃ juhoti | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$yābhiḥ kṛśānum iti śrutvāgnīdhraprathamā dhūnvantaḥ prasavyaṃ mahāvīraṃ triḥ pariyanti | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$aver apo 'dhvaryāu iti ced dhotā pṛched utem anannamur utemaṃ paśyeti pratibrūyāt | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$pracaraṇyāgniṣṭome yam agne pṛtsu martyam iti kratukaraṇiṃ juhoti | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$uttareṇābhiprayamya grahaṃ dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya yena prajā achidrā ity abhijuhoti | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$havirdhānam abhyudānayanty agrato maitrāvaruṇacamasīyā hotṛcamasīyā vasatīvarīr anupūrvaṃ savanīyakalaśān | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$pāṇī prakṣālayate 'dhvaryur yajamānaś ca | n |
yathāsaṃpraiṣaṃ te kurvanti$yayor ojasā skabhitā rajāṃsītiprabhṛti samāpadyate pratigaraḥ | n |
yathāsaṃpraiṣaṃ te kurvanti$ājyair uttaravedyanta uru viṣṇo vikramasvety āhavanīye hutvāgrāṇy upapāyya paścād uttaraveder ekavṛd barhiḥ stṛṇāti | n |
yathāsaṃpraiṣaṃ te kurvanti$pūrvayā dvārā praviśya vasatīvarīr gṛhṇāti | n |
yathāsaṃpraiṣaṃ te kurvanti$tūṣṇīṃ pānnejanaṃ vasūnāṃ rudrāṇām ity abhimantrya patnyai prayachati | n |
yathāsaṃpraiṣaṃ te kurvanti$vediṃ stṛṇanti yathāpadalobhā dhātuśo dhunvanto vānapachādayanto dhiṣṇyān kharoparavottaravediṃ ca | n |
yathāsaṃpraiṣaṃ te kurvanti$apareṇa vihāraṃ dakṣiṇātikramya pūrvayā dvārā niḥsṛtya dakṣiṇena sadomārjālīyahavirdhānaṃ gatvendrāgnyor bhāgadheyīḥ stheti dakṣiṇasyām uttaravediśroṇau sādayati yathetaṃ pratyetya pūrvayā dvārā niḥsṛtyottareṇa sadaāgnīdhrīyahavirdhānaṃ gatvā mitrāvaruṇayor bhāgadheyīḥ sthety uttarasyām uttaravediśroṇau sādayati viśveṣāṃ devānām ity āgnīdhre sumnāyuva iti sarvatrānuṣajati | n |
yathāsaṃpraiṣaṃ te kurvanti$neṣṭur upastham āruhyodaṅṅ avasṛpya paścān neṣṭrīyasya vāg devī somasya pibatv iti bhakṣayati | n |
yathāsaṃpraiṣaṃ te kurvanti$hotṛcamase dhrauvasyāvakāśaṃ kṛtvāgniṣṭomastotram upākaroti tasya purastāt saptahotāraṃ yajamāno japati | n |
yathāsaṃpraiṣaṃ te kurvanti$āgnīdhre yajñapātrāṇi sādayaty āsandīṃ grāvavāyavyāni droṇakalaśam ajaṃ ca badhnāti | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$pratyetya cātvālasyopari maitrāvaruṇacamasaṃ vasatīvarīś ca saṃsparśayati sam āpa iti | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$etyāhavanīyam āvṛtyāsate | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$pānnejanāṃś ca patnyo dvau dvau | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$agnīt pātnīvatasya yajety āha | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$revati yajamāna iti vācayati | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$āhavanīyaṃ gachanty ādāya grāvadroṇakalaśasomapātrāṇīdhmaṃ catuṣṭayaṃ ca saṃnaddhaṃ vapāśrapaṇyau raśane śakalavṛṣaṇam araṇī ca | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$yajamāno 'dhvaryum | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$prabhāvayety ukthyādiṣu | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$saṃgṛhya mukhaṃ tamayanty avāśyamānam | n |
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$vapāśrapaṇībhyāṃ niyojanīṃ cātvāle prāsyati māhir bhūr iti | n |
yathāsaṃpraiṣaṃ te kurvanti$sapātra āsīdati neṣṭur upastham | n |
yathāsaṃpraiṣaṃ te kurvanti$vapāśrapaṇībhyāṃ niyojanīṃ cātvāle prāsyati māhir bhūr iti | n |
yathāsaṃpraiṣaṃ te kurvanti$manas ta iti śiraḥ | n |
yathāsaṃpraiṣaṃ te kurvanti$pannejanībhir abhiṣiñcati vivṛtya dakṣiṇorum | n |
yathāsaṃpraiṣaṃ te kurvanti$pratiprsthātaḥ patnīm udānayety āha | n |
yathāsaṃpraiṣaṃ te kurvanti$caturgṛhītaṃ pracaraṇyā dhiṣṇyeṣu juhoti yathānyuptaṃ prabhāvayañ chālākān pradīpyapradīpya vibhūr asīti pratimantram | n |
yathāsaṃpraiṣaṃ te kurvanti$praviśaty evānyatra | n |
yathāsaṃpraiṣaṃ te kurvanti$neṣṭar iti some | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$āhvayati subrahmaṇyaḥ subrahmaṇyām | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$athādhvaryuḥ pradakṣiṇam āvṛtya pratyaṅṅ ādrutya patnīḥ saṃyājya prāṅ etya dhruvām āpyāyya ṣaḍ ṛgmiyāṇi juhoti dhātā rātiḥ savitedaṃ juṣantām iti | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$trayīr apaḥ pūrvayā dvārā havirdhānaṃ prapādayed dhotṛcamasīyā vasatīvarīyā maitrāvaruṇacamasīyā iti dakṣiṇena hotāraṃ parigṛhyāparayā dvāraikadhanān | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$apoddhṛtya barhiṣī na sādayatīti brāhmaṇam | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$asādayitvopaniṣkramyāśrāvyāhāgnīt pātnīvatasya yajeti | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$athainam udgātṛbhyaḥ prāhuḥ | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$trīṇi yajūṃṣi yajña yajñaṃ gacchaiṣa te yajño yajñapate devā gātuvida iti | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$adhvaryur eva nirmanthyasyāvṛtā nirmanthyena carati | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$vaṣaṭkṛte sahobhau juhutaḥ | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$prāgvaṃśe pratiprasthātā savanīyān nirvapatīndrāya harivate yavān dhānābhya indrāya pūṣaṇvate karambhāyendrāya sarasvatīvate bhāratīvate parivāpāyendrāya vrīhīn puroḍāśāya | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$āśrāvyāgnīt pātnīvatasya yajeti preṣyati | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$yadi dūre syuś cātvālānte gṛhṇīyāt | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$dakṣiṇena hotur gachati | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$paśupuroḍāśaprabhṛti siddham ā paśviḍāyāḥ | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$yā yajamānasya vratadhuktām āśire duhanti yā pantyās tāṃ maitrāvaruṇyai payasyāyai yā pravargyasya tāṃ dadhigharmāya | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$dakṣiṇāṃ vediśroṇiṃ pratyavasthitāsu hiraṇyam ājyaṃ ca dhārayamāṇo rūpaṃ vo rūpeṇābhyemīti dakṣiṇā abhyeti | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$evam anupūrvaṃ savanīyakalaśān | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$pracaraṇyāgniṣṭome yam agne pṛtsu martyam iti kratukaraṇiṃ juhoti | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$brāhmaṇāchaṃsī śaṃsati tasya camase saṃpātam avanayati | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$dakṣiṇapūrvārdhe śukrāmanthinoḥ | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$itaretarasmin vyānayanty eke | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$yajñāyajñiyaṃ stotram upākaroti hotṛcamasam upaspṛśya | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$trayastrayo 'bhitaḥ | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$pūrveṇākṣam upari pūtabhṛtam | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$agnā3i patnīvann ity uttarārdhe juhoti | n |
aparaṃ caturgṛhītaṃ gṛhītvā saṃpreṣyaty apa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina ādravata neṣṭaḥ patnīm udānayonnetar hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsveti$etenāharaṇaṃ somārthasyābhiṣave | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$pūrayati hotṛcamasam | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$athaikadhanān gṛhṇātīndrāya vo juṣṭān gṛhṇāmīti vā tūṣṇīṃ vā | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$tathā pratiprasthātottarārdha āhavanīyasya manthinaḥ saṃsrāvaṃ juhoti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$atha samāvapamāna āhāgnaye 'nubrūhīti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā pātryām iḍāṃ samavadhāya pratīcaḥ puroḍāśān prahiṇoti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$atha hotṛcamasaṃ vasatīvarīr maitrāvaruṇacamasam iti trayaṃ saṃnidhāya pratistomaṃ pracaraṇyā samanakti saṃ jyotiṣā jyotir aṅktāṃ saṃ śukrāḥ śukreṇa saṃ haviṣā haviḥ saṃ yajñapatir āśiṣeti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$āśrāvaṇa eva vyeti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$atyākramyāśrāvyāha prātaḥ prātaḥsāvasyendrāya puroḍāśān prasthitān preṣyeti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$patnī pannejanīr gṛhṇāti pratyaṅtiṣṭhantī vasubhyo rudrebhya ādityebhya iti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṝṇāmi saṃtatyai tvā yajñasyeti gārhapatyāt prakramya saṃtatam anupṛṣṭhyaṃ barhiḥ stṛṇāty āhavanīyāt | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$yaṃ kāmayeta paṇḍakaḥ syād iti taṃ pracaraṇyopaspṛśet | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$atra dadhigraheṇa carati | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$sam anyā yantīty abhijñāya hotṛcamasān maitrāvaruṇacamasa ānayati maitrāvaruṇacamasād dhotṛcamase etad vā viparītam | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$adhiśrayaṇakāle 'dhiśrayaṇamantreṇa taṇḍulān opya dhānāḥ karoti vrīhīn opya lājān karoti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$yāni kāṣṭhāni tad ahar abhyādhāsyan syāt tāni sahedhmena prokṣet | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$utem anannamur iti pratyuktvā pracaraṇīśeṣāt kratukaraṇaṃ juhoti yam agne pṛtsu martyam iti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$chadir atirātre | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$sado'bhimarśanādi vottarayoḥ savanayoḥ | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$adhiṣavaṇe paryupaviśanti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$etyāhavanīyam āvṛtyāsate | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$agnā3i patnīvann ity uttarārdhe juhoti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti | n |
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$athaikadhanān gṛhṇātīndrāya vo juṣṭān gṛhṇāmīti vā tūṣṇīṃ vā | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$athokthaṃ vācīty āha mādhyaṃdinaṃ savanaṃ pratigīrya praśāstaḥ prasuhīti | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$paścād akṣam ekadhanān | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$tāḥ patnyai saṃpradāyodāyanti | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$pūrvayā dvārā havirdhānaṃ prapādyāthaitac carma phalakayoḥ prācīnagrīvam uttaralomopastṛṇāti yajña pratitiṣṭheti vā tūṣṇīṃ vā | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$tasmiṃs tac ceṣṭanti yat te viduḥ | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$pūrvārdhe kharasya dakṣiṇāśirasam upāṃśusavanaṃ nidadhāti dakṣiṇata upāṃśupātram uttarato 'ntaryāmapātram upasaṃspṛṣṭe | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$saṃtiṣṭhate mādhyaṃdinaṃ savanam | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$athāhācchāvāka sīda neṣṭaḥ patnīm udānayāgnīd acchāvākaṃ me sannaṃ prabrūtād iti | n |
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$athāntareṇa havirdhāne upaviśyaudumbaraṃ pātraṃ catuḥsrakti yācati | n |
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$atha yady agniṣṭomo juhoti yam agne pṛtsu martyam āvo vājeṣu yaṃ junāḥ sa yantā śaśvatīr iṣaḥ svāheti | n |
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$pūrayati hotṛcamasam | n |
Subsets and Splits