sentence
stringlengths 2
209
| unsandhied
stringlengths 2
220
|
---|---|
prayāge kā gatistasya tanme brūhi pitāmaha
|
prayāge kā gatiḥ tasya tat me brūhi pitāmaha
|
mārkaṇḍeya uvāca
|
mārkaṇḍeyaḥ uvāca
|
māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ
|
māsam ekam tu yaḥ snāyāt prayāge niyata indriyaḥ
|
mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam
|
mucyate sarva pāpebhyaḥ sa gacchet paramam padam
|
mārkaṇḍeya uvāca
|
mārkaṇḍeyaḥ uvāca
|
mārkaṇḍeya uvāca
|
mārkaṇḍeyaḥ uvāca
|
yojanānāṃ sahasreṣu kīrtanātpāpanāśinī
|
yojanānām sahasreṣu kīrtanāt pāpa nāśinī
|
tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira
|
tatra snātvā ca pītvā ca yamunāyām yudhiṣṭhira
|
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim
|
prāṇān tyajati yaḥ tatra sa yāti paramām gatim
|
śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam
|
śraddadhāna paraḥ bhūtvā kuru tīrtha abhiṣecanam
|
anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ
|
anye ca bahavaḥ tīrthāḥ sarva pāpa harāḥ smṛtāḥ
|
kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate
|
kevalam jyeṣṭha bhāvena gaṅgā sarvatra pūjyate
|
evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam
|
evam kuruṣva kaunteya sarva tīrtha abhiṣecanam
|
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati
|
yāvat jīva kṛtam pāpam tat kṣaṇāt eva naśyati
|
mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati
|
mucyate sarva pāpebhyaḥ svarga lokam sa gacchati
|
mārkaṇḍeya uvāca
|
mārkaṇḍeyaḥ uvāca
|
śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave
|
śrutam me brahmaṇā proktam purāṇe brahma sambhave
|
tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca
|
tīrthānām tu sahasrāṇi śatāni niyutāni ca
|
sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā
|
sarve puṇyāḥ pavitrāḥ ca gatiḥ ca paramā smṛtā
|
pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram
|
pṛthivyām naimiṣam puṇyam antarikṣe ca puṣkaram
|
trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate
|
trayāṇām api lokānām kurukṣetram viśiṣyate
|
apramāṇaṃ tu tatroktamaśraddheyamanuttamam
|
apramāṇam tu tatra uktam aśraddheyam anuttamam
|
gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān
|
gatim ca paramām divyām bhogān ca eva yathā īpsitān
|
kimarthamalpayogena bahu dharmaṃ praśaṃsasi
|
kimartham alpa yogena bahu dharmam praśaṃsasi
|
mārkaṇḍeya uvāca
|
mārkaṇḍeyaḥ uvāca
|
aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet
|
aśraddheyam na vaktavyam pratyakṣam api yat bhavet
|
narasyāśraddadhānasya pāpopahatacetasaḥ
|
narasya aśraddadhānasya pāpa upahata cetasaḥ
|
aśraddadhāno hyaśucirdurmatistyaktamaṅgalaḥ
|
aśraddadhānaḥ hi aśuciḥ durmatiḥ tyakta maṅgalaḥ
|
śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ
|
śāstram pramāṇam kṛtvā ca yujyate yogam ātmanaḥ
|
yathā yogasahasreṇa yogo labhyeta mānavaiḥ
|
yathā yoga sahasreṇa yogaḥ labhyeta mānavaiḥ
|
yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati
|
yaḥ tu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati
|
prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā
|
prayāge tu mṛtasya idam sarvam bhavati na anyathā
|
yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate
|
yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate
|
evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate
|
evam sarveṣu bhūteṣu brahma sarvatra pūjyate
|
tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ
|
tathā sarveṣu lokeṣu prayāgam pūjayet budhaḥ
|
anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira
|
anena eva upamānena tvam jñāsyasi yudhiṣṭhira
|
yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā
|
yathā puṇyatamam ca asti tathā eva kathitam mayā
|
śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ
|
śrutam ca idam tvayā proktam vismitaḥ aham punaḥ punaḥ
|
kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā
|
katham yogena tat prāptiḥ svarga vāsaḥ tu karmaṇā
|
tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī
|
tāni karmāṇi pṛcchāmi punaḥ taiḥ prāpyate mahī
|
mārkaṇḍeya uvāca
|
mārkaṇḍeyaḥ uvāca
|
mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ
|
mātaram pitaram ca eva ye nindanti nara adhamāḥ
|
na teṣāmūrdhvagamanamidamāha prajāpatiḥ
|
na teṣām ūrdhva gamanam idam āha prajāpatiḥ
|
na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ
|
na te gacchanti vai svargam dātāraḥ yatra bhoginaḥ
|
evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira
|
evam yogam ca dharmam ca dātāram ca yudhiṣṭhira
|
prahlādasya ca saṃvādaṃ baler vairocanasya ca
|
prahlādasya ca saṃvādam baleḥ vairocanasya ca
|
baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ
|
baliḥ papraccha daitya indram prahlādam pitaram pituḥ
|
śreyo yad atra dharmajña brūhi me tad asaṃśayam
|
śreyaḥ yat atra dharma jña brūhi me tat asaṃśayam
|
tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ
|
tasmai provāca tat sarvam evam pṛṣṭaḥ pitāmahaḥ
|
sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate
|
sarva niścaya vit prājñaḥ saṃśayam paripṛcchate
|
prahlāda uvāca
|
prahlādaḥ uvāca
|
avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām
|
avajñāya hi tam bhṛtyāḥ bhajante bahu doṣatām
|
preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ
|
preṣyāḥ putrāḥ ca bhṛtyāḥ ca tathā udāsīna vṛttayaḥ
|
daṇḍam arhanti duṣyanti duṣṭāś cāpyapakurvate
|
daṇḍam arhanti duṣyanti duṣṭāḥ ca api apakurvate
|
so 'vamānād arthahānim upālambham anādaram
|
saḥ avamānāt artha hānim upālambham anādaram
|
bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api
|
bhraśyate śīghram aiśvaryāt prāṇebhyaḥ sva janāt api
|
tasmād udvijate lokaḥ sarpād veśmagatād iva
|
tasmāt udvijate lokaḥ sarpāt veśma gatāt iva
|
yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet
|
yasmāt udvijate lokaḥ katham tasya bhavaḥ bhavet
|
kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ
|
kāle mṛduḥ yaḥ bhavati kāle bhavati dāruṇaḥ
|
pūrvopakārī yas tu syād aparādhe 'garīyasi
|
pūrva upakārī yaḥ tu syāt aparādhe agarīyasi
|
na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai
|
na hi sarvatra pāṇḍityam sulabham puruṣeṇa vai
|
pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn
|
pāpān svalpe api tān hanyāt aparādhe tathā anṛjūn
|
sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet
|
sarvasya ekaḥ aparādhaḥ te kṣantavyaḥ prāṇinaḥ bhavet
|
dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet
|
dvitīye sati vadhyaḥ tu svalpe api apakṛte bhavet
|
mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam
|
mṛdunā mārdavam hanti mṛdunā hanti dāruṇam
|
deśakālau tu samprekṣya balābalam athātmanaḥ
|
deśa kālau tu samprekṣya balābalam atha ātmanaḥ
|
draupadyuvāca
|
draupadī uvāca
|
tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa
|
tat aham tejasaḥ kālam tava manye nara adhipa
|
kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ
|
kāle prāpte dvayam hi etat yaḥ veda sa mahīpatiḥ
|
krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ
|
krodhaḥ hantā manuṣyāṇām krodhaḥ bhāvayitā punaḥ
|
tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ
|
tasya abhāvāya bhavati krodhaḥ parama dāruṇaḥ
|
krodhamūlo vināśo hi prajānām iha dṛśyate
|
krodha mūlaḥ vināśaḥ hi prajānām iha dṛśyate
|
kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api
|
kruddhaḥ pāpam naraḥ kuryāt kruddhaḥ hanyāt gurūn api
|
nākāryam asti kruddhasya nāvācyaṃ vidyate tathā
|
na akāryam asti kruddhasya na avācyam vidyate tathā
|
etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ
|
etān doṣān prapaśyadbhiḥ jitaḥ krodhaḥ manīṣibhiḥ
|
icchadbhiḥ paramaṃ śreya iha cāmutra cottamam
|
icchadbhiḥ paramam śreyaḥ iha ca amutra ca uttamam
|
śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam
|
śuṇṭhī mahauṣadham viśvam nāgaram viśvabheṣajam
|
kṣantavyaṃ puruṣeṇāhur āpatsvapi vijānatā
|
kṣantavyam puruṣeṇa āhuḥ āpatsu api vijānatā
|
tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ
|
tejasvī iti yam āhuḥ vai paṇḍitāḥ dīrgha darśinaḥ
|
na krodho 'bhyantaras tasya bhavatīti viniścitam
|
na krodhaḥ abhyantaraḥ tasya bhavati iti viniścitam
|
tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ
|
tejasvinam tam vidvāṃsaḥ manyante tattva darśinaḥ
|
krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate
|
krodham tyaktvā tu puruṣaḥ samyak tejaḥ abhipadyate
|
rajas tallokanāśāya vihitaṃ mānuṣān prati
|
rajaḥ tat loka nāśāya vihitam mānuṣān prati
|
evaṃ vināśo bhūtānām adharmaḥ prathito bhavet
|
evam vināśaḥ bhūtānām adharmaḥ prathitaḥ bhavet
|
tasmānmanyur vināśāya prajānām abhavāya ca
|
tasmāt manyuḥ vināśāya prajānām abhavāya ca
|
tasmājjanma ca bhūtānāṃ bhavaś ca pratipadyate
|
tasmāt janma ca bhūtānām bhavaḥ ca pratipadyate
|
kṣantavyaṃ puruṣeṇeha sarvāsvāpatsu śobhane
|
kṣantavyam puruṣeṇa iha sarvāsu āpatsu śobhane
|
krodhanas tvalpavijñānaḥ pretya ceha ca naśyati
|
krodhanaḥ tu alpa vijñānaḥ pretya ca iha ca naśyati
|
kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam
|
kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam
|
yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati
|
yaḥ tām evam vijānāti sa sarvam kṣantum arhati
|
kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca
|
kṣamā brahma kṣamā satyam kṣamā bhūtam ca bhāvi ca
|
ati brahmavidāṃ lokān ati cāpi tapasvinām
|
ati brahma vidām lokān ati ca api tapasvinām
|
kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām
|
kṣamā tejasvinām tejaḥ kṣamā brahma tapasvinām
|
yadā hi kṣamate sarvaṃ brahma sampadyate tadā
|
yadā hi kṣamate sarvam brahma sampadyate tadā
|
yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā
|
yeṣām manyuḥ manuṣyāṇām kṣamayā nihataḥ sadā
|
teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā
|
teṣām paratare lokāḥ tasmāt kṣāntiḥ parā matā
|
ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ
|
ācāryaḥ viduraḥ kṣattā śamam eva vadiṣyataḥ
|
pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ
|
pitāmahaḥ ca naḥ vyāsaḥ śamam vadati nityaśaḥ
|
kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye
|
kālaḥ ayam dāruṇaḥ prāptaḥ bharatānām abhūtaye
|
suyodhano nārhatīti kṣamām evaṃ na vindati
|
suyodhanaḥ na arhati iti kṣamām evam na vindati
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.