Datasets:

sentence
stringlengths
2
209
unsandhied
stringlengths
2
220
saritparvatavāsinyo mūlapattraphalāśanāḥ
sarit parvata vāsinyaḥ mūla pattra phala aśanāḥ
kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ
kalā śāstra āśrayam ca iti caturdhā bhidyate punaḥ
uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ
uktam tat abhineya artham uktam anyaiḥ tasya vistaraḥ
vinā yathevaśabdābhyāṃ samāsābhihitā parā
vinā yathā iva śabdābhyām samāsa abhihitā parā
pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye
pūrva madhya aparāhṇāḥ ca rātryāḥ yāmāḥ trayaḥ ca ye
bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi
bārhaspatyaḥ tathā eva eṣa pāpmā vai tiṣṭhati tvayi
bṛhadrathasya putrastu satyakarmā mahāmanāḥ
bṛhadrathasya putraḥ tu satyakarmā mahāmanāḥ
guṇakriyābhyāṃ nāmnā ca śliṣṭaṃ tadabhidhīyate
guṇa kriyābhyām nāmnā ca śliṣṭam tat abhidhīyate
anyeṣāmapi kartavyā saṃsṛṣṭiranayā diśā
anyeṣām api kartavyā saṃsṛṣṭiḥ anayā diśā
yoge mokṣe ca sarvāsāṃ vedanānām avartanam
yoge mokṣe ca sarvāsām vedanānām avartanam
sarvasya sambhavaḥ putrastasmādrājā bṛhadrathaḥ
sarvasya sambhavaḥ putraḥ tasmāt rājā bṛhadrathaḥ
yāvannotpadyate satyā buddhirnaitadahaṃ yayā
yāvat na utpadyate satyā buddhiḥ na etat aham yayā
bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca
bhāvyam kali yugam ca eva tathā manvantarāṇi ca
mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam
mīmāṃsām dharmaśāstram ca parigṛhya mayā kṛtam
mānavasya prasaṅgena kalpasya munisattamāḥ
mānavasya prasaṅgena kalpasya muni sattamāḥ
vajrapūjāpadānandaṃ yaḥ karoti sa manmathaḥ
vajra pūjā pada ānandam yaḥ karoti sa manmathaḥ
te tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti
te tat bhakṣāḥ tat āhārāḥ dīrgha āyuṣaḥ dīrgham adhvānam tiṣṭhanti
dvijānāmudakumbhāṃśca pañcaratnasamanvitān
dvijānām uda kumbhān ca pañca ratna samanvitān
atra ślokaḥ
atra ślokaḥ
śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca
śaiśavam pañcanidhanam gāyatram jyeṣṭhasāma ca
vanaspateśca vidvadbhirhomaḥ kāryo dvijātibhiḥ
vanaspateḥ ca vidvadbhiḥ homaḥ kāryaḥ dvijātibhiḥ
nārada uvāca
nāradaḥ uvāca
urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati
urvaśī iti ca nāmnā iyam loke khyātim gamiṣyati
kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam
kāntyā candramasam dhāmnā sūryam dhairyeṇa ca arṇavam
pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham
pītam ca śītalam tiktam kuṣṭha śleṣma anila apaham
akasmād eva te caṇḍi sphuritādharapallavam
akasmāt eva te caṇḍi sphurita adhara pallavam
ayam ālohitacchāyo madane mukhacandramāḥ
ayam ālohita chāyaḥ madane mukha candramāḥ
suvarṇakamalaṃ gauri māsi māsi dadannaraḥ
suvarṇa kamalam gauri māsi māsi dadat naraḥ
agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt
agniṣṭoma sahasrasya yat phalam tat avāpnuyāt
sapatnīkāya viprāya gaurī me prīyatāmiti
sapatnīkāya viprāya gaurī me prīyatām iti
yajamānasya śirasi nidadhyuste dvijottamāḥ
yajamānasya śirasi nidadhyuḥ te dvijottamāḥ
hutaśeṣaṃ tadāśnīyādādityāya namo'stviti
huta śeṣam tadā aśnīyāt ādityāya namaḥ astu iti
prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ
prīyatām atra deveśaḥ keśavaḥ kleśa nāśanaḥ
aṅgāravratam ityetatsa vakṣyati mahīpateḥ
aṅgāravratam iti etat sa vakṣyati mahīpateḥ
anena vidhinā sarvaṃ māsi māsi vrataṃ caret
anena vidhinā sarvam māsi māsi vratam caret
lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me
lakṣmīḥ yā lokapālānām sā dhenuḥ varadā astu me
iha loke ca saubhāgyamāyurārogyameva ca
iha loke ca saubhāgyam āyuḥ ārogyam eva ca
matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam
matim āpa ca janānām yaḥ dadāti indra loke vasati sa vibudha oghaiḥ pūjyate kalpam ekam
yaduktam
yat uktam
tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt
tasmāt vidhānam vakṣyāmi parvatānām anukramāt
madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ
madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ
mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana
mūrtā amūrtāt param bījam ataḥ pāhi sanātana
kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ
kaṇagugguluḥ kaṭu uṣṇaḥ surabhiḥ vāta nāśanaḥ
havye kavye ca yasmācca tilā evābhirakṣaṇam
havye kavye ca yasmāt ca tilāḥ eva abhirakṣaṇam
ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ
ayutena āhutīnām ca nava graha makhaḥ smṛtaḥ
snānārthaṃ vinyasettatra yajamānasya dharmavit
snāna artham vinyaset tatra yajamānasya dharma vit
bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate
bhūmeḥ pṛthivī antarikṣam iti vedeṣu paṭhyate
nakho 'nyaḥ syād balanakhaḥ kūṭasthaś cakranāyakaḥ
nakhaḥ anyaḥ syāt balanakhaḥ kūṭasthaḥ cakranāyakaḥ
pradyumnaścāniruddhaśca bhavantu vijayāya te
pradyumnaḥ ca aniruddhaḥ ca bhavantu vijayāya te
brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te
brahmaṇā sahitaḥ śeṣaḥ dikpālāḥ tvām avantu te
dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate
dvi aṅgulaḥ ca iti vistāraḥ pūrvayoḥ eva śasyate
vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit
vaśyakarmaṇi bilvānām padmānām ca eva dharma vit
bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam
bilvam grāhi kaṣāya uṣṇam kaṭu dīpana pācanam
nirguṇḍī smṛtidā tiktā kaṣāyā kaṭukā laghuḥ
nirguṇḍī smṛti dā tiktā kaṣāyā kaṭukā laghuḥ
pītadāruḥ pītavṛkṣo mahādīrghaḥ kalidrumaḥ
pītadāruḥ pītavṛkṣaḥ mahādīrghaḥ kalidrumaḥ
hṛdyā rasāyanī śophakuṣṭhārśojvaramehajit
hṛdyā rasāyanī śopha kuṣṭha arśaḥ jvara meha jit
namaste paramānanda namaḥ somārdhadhāriṇe
namaḥ te paramānanda namaḥ soma ardha dhāriṇe
tadyuktaphaladānena tau syātāṃ me varapradau
tat yukta phala dānena tau syātām me vara pradau
śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ
śubham sarva phala tyāga vratam vedavidaḥ viduḥ
yattadviśvātmano dhāma paraṃ brahma sanātanam
yat tat viśvātmanaḥ dhāma param brahma sanātanam
candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi
candana udaka puṣpaiḥ ca devāya arghyam nyaset bhuvi
namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate
namaḥ ananta namaḥ dhātre ṛk sāma yajuṣām pate
na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra
na vitta śāṭhyam puruṣaḥ atra kuryāt kurvan adhaḥ yāti na saṃśayaḥ atra
ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam
ataḥ param pravakṣyāmi prayāgasya upavarṇanam
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā
kim naḥ rājyena govinda kim bhogaiḥ jīvitena vā
tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate
tasmāt sarveṣu dāneṣu godānam tu viśiṣyate
ārṣeṇaiva vivāhena yathāvibhavasambhavam
ārṣeṇa eva vivāhena yathā vibhava sambhavam
tatra dānaṃ prakartavyaṃ yathāvibhavasambhavam
tatra dānam prakartavyam yathā vibhava sambhavam
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate
dvāpare tu kurukṣetram kalau gaṅgā viśiṣyate
trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ
trikṣāraiḥ pañcalavaṇaiḥ vasā mūtra amla kodravaiḥ
jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ
jambīraiḥ āranālaiḥ vā piṣṭvā ruddhvā puṭet punaḥ
kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me
kathyamānam tvayā vipra param kautūhalam hi me
nānyathā taddhi kartavyam asmatsnehānukampayā
na anyathā tat hi kartavyam asmat sneha anukampayā
dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam
dhyāyet vidhim rajaḥ guṇam rakta varṇam avarṇakam
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
yaḥ asau prāṇāntikaḥ rogaḥ tām tṛṣṇām tyajataḥ sukham
nārthopabhogalipsārtham iyam arthepsutā mama
na artha upabhoga lipsā artham iyam artha īpsutā mama
tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā
tathā eva apacamānebhyaḥ pradeyam gṛhamedhinā
brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ
brahmā viṣṇuḥ ca rudraḥ ca skandaḥ vaiśravaṇaḥ yamaḥ
śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram
śakrāt ca nāradaḥ prāptaḥ dhaumyaḥ ca tat anantaram
ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā
ājagāma viśuddhā ātmā dṛṣṭvā divyena cakṣuṣā
vyāsa uvāca
vyāsaḥ uvāca
samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho
samājagmuḥ mahātmānam draṣṭum muni gaṇāḥ prabho
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
sa vilakṣas tu rājendra duryodhanapitā tadā
sa vilakṣaḥ tu rāja indra duryodhana pitā tadā
vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā
vāli sugrīvayoḥ bhrātroḥ yathā śrī kāṅkṣiṇoḥ purā
tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā
tribhiḥ vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat
prasthāne vyāsaḥ eṣām ca mantrī priya hitaḥ abhavat
dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām
dīrgha kālam pradīptāni pāpānām kṣudra karmaṇām