sentence
stringlengths 2
209
| unsandhied
stringlengths 2
220
|
---|---|
saritparvatavāsinyo mūlapattraphalāśanāḥ | sarit parvata vāsinyaḥ mūla pattra phala aśanāḥ |
kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ | kalā śāstra āśrayam ca iti caturdhā bhidyate punaḥ |
uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ | uktam tat abhineya artham uktam anyaiḥ tasya vistaraḥ |
vinā yathevaśabdābhyāṃ samāsābhihitā parā | vinā yathā iva śabdābhyām samāsa abhihitā parā |
pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye | pūrva madhya aparāhṇāḥ ca rātryāḥ yāmāḥ trayaḥ ca ye |
bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi | bārhaspatyaḥ tathā eva eṣa pāpmā vai tiṣṭhati tvayi |
bṛhadrathasya putrastu satyakarmā mahāmanāḥ | bṛhadrathasya putraḥ tu satyakarmā mahāmanāḥ |
guṇakriyābhyāṃ nāmnā ca śliṣṭaṃ tadabhidhīyate | guṇa kriyābhyām nāmnā ca śliṣṭam tat abhidhīyate |
anyeṣāmapi kartavyā saṃsṛṣṭiranayā diśā | anyeṣām api kartavyā saṃsṛṣṭiḥ anayā diśā |
yoge mokṣe ca sarvāsāṃ vedanānām avartanam | yoge mokṣe ca sarvāsām vedanānām avartanam |
sarvasya sambhavaḥ putrastasmādrājā bṛhadrathaḥ | sarvasya sambhavaḥ putraḥ tasmāt rājā bṛhadrathaḥ |
yāvannotpadyate satyā buddhirnaitadahaṃ yayā | yāvat na utpadyate satyā buddhiḥ na etat aham yayā |
bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca | bhāvyam kali yugam ca eva tathā manvantarāṇi ca |
mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam | mīmāṃsām dharmaśāstram ca parigṛhya mayā kṛtam |
mānavasya prasaṅgena kalpasya munisattamāḥ | mānavasya prasaṅgena kalpasya muni sattamāḥ |
vajrapūjāpadānandaṃ yaḥ karoti sa manmathaḥ | vajra pūjā pada ānandam yaḥ karoti sa manmathaḥ |
te tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti | te tat bhakṣāḥ tat āhārāḥ dīrgha āyuṣaḥ dīrgham adhvānam tiṣṭhanti |
dvijānāmudakumbhāṃśca pañcaratnasamanvitān | dvijānām uda kumbhān ca pañca ratna samanvitān |
atra ślokaḥ | atra ślokaḥ |
śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca | śaiśavam pañcanidhanam gāyatram jyeṣṭhasāma ca |
vanaspateśca vidvadbhirhomaḥ kāryo dvijātibhiḥ | vanaspateḥ ca vidvadbhiḥ homaḥ kāryaḥ dvijātibhiḥ |
nārada uvāca | nāradaḥ uvāca |
urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati | urvaśī iti ca nāmnā iyam loke khyātim gamiṣyati |
kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam | kāntyā candramasam dhāmnā sūryam dhairyeṇa ca arṇavam |
pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham | pītam ca śītalam tiktam kuṣṭha śleṣma anila apaham |
akasmād eva te caṇḍi sphuritādharapallavam | akasmāt eva te caṇḍi sphurita adhara pallavam |
ayam ālohitacchāyo madane mukhacandramāḥ | ayam ālohita chāyaḥ madane mukha candramāḥ |
suvarṇakamalaṃ gauri māsi māsi dadannaraḥ | suvarṇa kamalam gauri māsi māsi dadat naraḥ |
agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt | agniṣṭoma sahasrasya yat phalam tat avāpnuyāt |
sapatnīkāya viprāya gaurī me prīyatāmiti | sapatnīkāya viprāya gaurī me prīyatām iti |
yajamānasya śirasi nidadhyuste dvijottamāḥ | yajamānasya śirasi nidadhyuḥ te dvijottamāḥ |
hutaśeṣaṃ tadāśnīyādādityāya namo'stviti | huta śeṣam tadā aśnīyāt ādityāya namaḥ astu iti |
prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ | prīyatām atra deveśaḥ keśavaḥ kleśa nāśanaḥ |
aṅgāravratam ityetatsa vakṣyati mahīpateḥ | aṅgāravratam iti etat sa vakṣyati mahīpateḥ |
anena vidhinā sarvaṃ māsi māsi vrataṃ caret | anena vidhinā sarvam māsi māsi vratam caret |
lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me | lakṣmīḥ yā lokapālānām sā dhenuḥ varadā astu me |
iha loke ca saubhāgyamāyurārogyameva ca | iha loke ca saubhāgyam āyuḥ ārogyam eva ca |
matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam | matim āpa ca janānām yaḥ dadāti indra loke vasati sa vibudha oghaiḥ pūjyate kalpam ekam |
yaduktam | yat uktam |
tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt | tasmāt vidhānam vakṣyāmi parvatānām anukramāt |
madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ | madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ |
mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana | mūrtā amūrtāt param bījam ataḥ pāhi sanātana |
kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ | kaṇagugguluḥ kaṭu uṣṇaḥ surabhiḥ vāta nāśanaḥ |
havye kavye ca yasmācca tilā evābhirakṣaṇam | havye kavye ca yasmāt ca tilāḥ eva abhirakṣaṇam |
ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ | ayutena āhutīnām ca nava graha makhaḥ smṛtaḥ |
snānārthaṃ vinyasettatra yajamānasya dharmavit | snāna artham vinyaset tatra yajamānasya dharma vit |
bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate | bhūmeḥ pṛthivī antarikṣam iti vedeṣu paṭhyate |
nakho 'nyaḥ syād balanakhaḥ kūṭasthaś cakranāyakaḥ | nakhaḥ anyaḥ syāt balanakhaḥ kūṭasthaḥ cakranāyakaḥ |
pradyumnaścāniruddhaśca bhavantu vijayāya te | pradyumnaḥ ca aniruddhaḥ ca bhavantu vijayāya te |
brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te | brahmaṇā sahitaḥ śeṣaḥ dikpālāḥ tvām avantu te |
dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate | dvi aṅgulaḥ ca iti vistāraḥ pūrvayoḥ eva śasyate |
vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit | vaśyakarmaṇi bilvānām padmānām ca eva dharma vit |
bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam | bilvam grāhi kaṣāya uṣṇam kaṭu dīpana pācanam |
nirguṇḍī smṛtidā tiktā kaṣāyā kaṭukā laghuḥ | nirguṇḍī smṛti dā tiktā kaṣāyā kaṭukā laghuḥ |
pītadāruḥ pītavṛkṣo mahādīrghaḥ kalidrumaḥ | pītadāruḥ pītavṛkṣaḥ mahādīrghaḥ kalidrumaḥ |
hṛdyā rasāyanī śophakuṣṭhārśojvaramehajit | hṛdyā rasāyanī śopha kuṣṭha arśaḥ jvara meha jit |
namaste paramānanda namaḥ somārdhadhāriṇe | namaḥ te paramānanda namaḥ soma ardha dhāriṇe |
tadyuktaphaladānena tau syātāṃ me varapradau | tat yukta phala dānena tau syātām me vara pradau |
śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ | śubham sarva phala tyāga vratam vedavidaḥ viduḥ |
yattadviśvātmano dhāma paraṃ brahma sanātanam | yat tat viśvātmanaḥ dhāma param brahma sanātanam |
candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi | candana udaka puṣpaiḥ ca devāya arghyam nyaset bhuvi |
namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate | namaḥ ananta namaḥ dhātre ṛk sāma yajuṣām pate |
na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra | na vitta śāṭhyam puruṣaḥ atra kuryāt kurvan adhaḥ yāti na saṃśayaḥ atra |
ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam | ataḥ param pravakṣyāmi prayāgasya upavarṇanam |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā | kim naḥ rājyena govinda kim bhogaiḥ jīvitena vā |
tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate | tasmāt sarveṣu dāneṣu godānam tu viśiṣyate |
ārṣeṇaiva vivāhena yathāvibhavasambhavam | ārṣeṇa eva vivāhena yathā vibhava sambhavam |
tatra dānaṃ prakartavyaṃ yathāvibhavasambhavam | tatra dānam prakartavyam yathā vibhava sambhavam |
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate | dvāpare tu kurukṣetram kalau gaṅgā viśiṣyate |
trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ | trikṣāraiḥ pañcalavaṇaiḥ vasā mūtra amla kodravaiḥ |
jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ | jambīraiḥ āranālaiḥ vā piṣṭvā ruddhvā puṭet punaḥ |
kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me | kathyamānam tvayā vipra param kautūhalam hi me |
nānyathā taddhi kartavyam asmatsnehānukampayā | na anyathā tat hi kartavyam asmat sneha anukampayā |
dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam | dhyāyet vidhim rajaḥ guṇam rakta varṇam avarṇakam |
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham | yaḥ asau prāṇāntikaḥ rogaḥ tām tṛṣṇām tyajataḥ sukham |
nārthopabhogalipsārtham iyam arthepsutā mama | na artha upabhoga lipsā artham iyam artha īpsutā mama |
tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā | tathā eva apacamānebhyaḥ pradeyam gṛhamedhinā |
brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ | brahmā viṣṇuḥ ca rudraḥ ca skandaḥ vaiśravaṇaḥ yamaḥ |
śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram | śakrāt ca nāradaḥ prāptaḥ dhaumyaḥ ca tat anantaram |
ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā | ājagāma viśuddhā ātmā dṛṣṭvā divyena cakṣuṣā |
vyāsa uvāca | vyāsaḥ uvāca |
samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho | samājagmuḥ mahātmānam draṣṭum muni gaṇāḥ prabho |
vaiśampāyana uvāca | vaiśampāyanaḥ uvāca |
sa vilakṣas tu rājendra duryodhanapitā tadā | sa vilakṣaḥ tu rāja indra duryodhana pitā tadā |
vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā | vāli sugrīvayoḥ bhrātroḥ yathā śrī kāṅkṣiṇoḥ purā |
tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā | tribhiḥ vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā |
vaiśampāyana uvāca | vaiśampāyanaḥ uvāca |
prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat | prasthāne vyāsaḥ eṣām ca mantrī priya hitaḥ abhavat |
dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām | dīrgha kālam pradīptāni pāpānām kṣudra karmaṇām |
Subsets and Splits