id
stringlengths
10
52
sentence
stringlengths
1
1.6k
MS_4_14_12_16
A;BiH spŕ̥Do miTatI;r ;arizaRyann am;itrasya vyaTayA many;um indra /
MS_4_14_12_17
A;Bir v;iSvA aBiy;ujo v;izUcIr A;ryAya v;iS;o 'vatArIr dA;sIH //
MS_4_14_12_18
ay;am̐ SfRve ;aDa j;ayann ut;a Gn;ann ay;am ut;a pr;akfRute yuDA; gA;H /
MS_4_14_12_19
yadA; saty;aM kfRut;e many;um ;indro v;iSvaM dfQ;aM BayatA ;ejad asmAt //
MS_4_14_12_20
;anu svaDA;m akzarann A;po asyA;varData m;aDyA A; nAvyA:nAm /
MS_4_14_12_21
saDrIcI;nena m;anasA t;am ;indrA ;ojizWena h;anmanAhann aB;i dyU;n //
MS_4_14_12_22
;indras t;arasvAn aBimAtih;ogr;o h;iraRyavarRa izir;aH svarzA;H /
MS_4_14_12_23
t;asya vay;am̐ sumat;au yajY;iyasyA;pi Badr;e saumanas;e syAma //
MS_4_14_12_24
h;iraRyavarRo ;aBayaM kfRotv aBimAtih;endraH pŕ̥tanAsu jizR;uH /
MS_4_14_12_25
s;a naH S;arma triv;arUTam̐ v;iyam̐sad yUy;aM pAta svast;iBiH s;adA naH //
MS_4_14_12_26
;indram̐ stuhi vajr;iRam̐ s;omapfzWaM puroḍA;Sasya juzatAm̐ hav;ir naH /
MS_4_14_12_27
hatvA;B;imAtIH pŕ̥tanAH s;ahasvAn ;aTA;BayaM kfRuhi viSv;ato naH //
MS_4_14_12_28
stuh;i SU;ram̐ vajr;iRam ;apratIkam̐ vftrah;aRaM puruhUt;am ;indram /
MS_4_14_12_29
y;a ;ekA ;iY Sat;apatir j;anezu t;asmA ;indrAya hav;izA juhota //
MS_4_14_12_30
;indro devA;nAm aDipA;H pur;ohito viSA;M p;atir aBavad vAj;inIvAn /
MS_4_14_12_31
aBimAtihA; taviz;as t;uvizmAn asm;aByaM citr;am̐ vŕ̥zaRam̐ ray;iM dAt //
MS_4_14_12_32
y;a im;e dyA;vApfTivI; mahitvA; b;alenA;dfm̐had aBimAtih;endraH /
MS_4_14_12_33
s;a no hav;iH pr;atigfBRAtu rAt;aye devA;nAM dev;o niDipA; no avyAt //
MS_4_14_13_1
;indro vftr;am atarad vftratU;rye 'nADfzy;o maG;avA SU;rA ;indraH /
MS_4_14_13_2
;anv enam̐ v;iSo amadanta pUrvI;r ay;am̐ rA;jA j;agataS carzaRInA;m //
MS_4_14_13_3
s;a ev;a vIr;aH s;a u vIryA:vAnt s;a ekarAj;o j;agataH paraspA;H /
MS_4_14_13_4
yadA; vftr;am ;ataraY SU;rA ;indro ;aTaikarAj;o aBavaj j;anAnAm //
MS_4_14_13_5
;indro yajY;am̐ varD;ayan viSv;avedAH puroḍA;Sasya juzatAm̐ hav;ir naH /
MS_4_14_13_6
vftr;aM tIrtvA; dAnav;am̐ v;ajrabAhur d;iSo 'dfm̐had dfm̐hitA; dŕ̥m̐haRena //
MS_4_14_13_7
im;am̐ yajY;am̐ varD;ayan viSv;avedAH puroḍA;SaM pr;atigfBRAtv ;indraH /
MS_4_14_13_8
yadA; vftr;am ;ataraY SU;rA ;indro ;aTABavad damitA;B;ikratUnAm //
MS_4_14_13_9
;ahan vftr;am //
MS_4_14_13_10
;indro devA;Y Sambarah;atya Avad ;indro devA;nAm aBavat purogA;H /
MS_4_14_13_11
;indro yajY;e hav;izA vAvfDAn;o vftratU;r no ;aBayam̐ S;arma yam̐sat //
MS_4_14_13_12
;indrasya vŕ̥zRas |
MS_4_14_13_13
j;anizWA ugr;as |
MS_4_14_13_14
;indra ezAM netA;
MS_4_14_13_15
BU;ri cakarTa //
MS_4_14_13_16
tv;aM mA;neBya indra viSv;ajanyA r;adA mar;udBiH Sur;uDo g;oagrAH /
MS_4_14_13_17
st;avAneBiH stavasa indra dev;air vidyA;mez;am̐ vfj;anaM jIr;adAnum //
MS_4_14_13_18
y;aH sapt;a s;inDUm̐r ;adaDAt pfTivyA;m̐ y;aH sapt;a lokA;n ;akfRod d;iSaS ca /
MS_4_14_13_19
;indro hav;izmAnt s;agaRo mar;udBir vftratU;r no yajY;am ih;opayAsat //
MS_4_14_13_20
s;amidDA ;indras |
MS_4_14_13_21
;anavas te //
MS_4_14_13_22
;indrasya n;u vIryA:Ri pr;avocam̐ yA;ni cakA;ra praTamA;ni vajrI; /
MS_4_14_13_23
;ahann ;ahim ;anv ap;as tatarda pr;a vakz;aRA aBinat p;arvatAnAm //
MS_4_14_13_24
;ahann ;ahiM p;arvate SiSriyAR;aM tv;azṭAsmai v;ajram̐ svary:aM tatakza /
MS_4_14_13_25
vASrA; iva Den;avaH sy;andamAnA ;aYjaH samudr;am ;avajagmur A;paH //
MS_4_14_13_26
;indro yAt;o 'vasitasya rA;jA S;amasya ca SfNg;iRo v;ajrabAhuH /
MS_4_14_13_27
s;ed u rA;jA kzayati carzaRInA;m arA;n n;a nem;iH p;ari tA baBUva //
MS_4_14_13_28
aB;i siDm;o ajigAd asya S;atrUn v;i tigm;ena vfzaB;eRA p;uro 'Bet /
MS_4_14_13_29
s;am̐ v;ajreRABinad vftr;am ;indraH pr;a svA;M mat;im atiraY SA;SadAnaH //
MS_4_14_14_1
tv;am ap;o v;i d;uro v;izUcIr ;indra dfQ;am arujaH p;arvatasya /
MS_4_14_14_2
rA;jABavo j;agataS carzaRInA;m̐ sAk;am̐ sU;ryaM jan;ayan dyA;m uzA;sam //
MS_4_14_14_3
;indro rA;jA j;agataS carzaRInA;m ;aDi kz;ami v;izurUpam̐ y;ad ;asti /
MS_4_14_14_4
t;ato dadAti dAS;uze v;asUni c;odad rA;Da ;upastutaS cid arvA;k //
MS_4_14_14_5
svAd;or itTA; vizUv;ato m;aDvaH pibanti gaury:aH /
MS_4_14_14_6
yA; ;indreRa sayA;varIr d;asrA m;adanti SoB;ase
MS_4_14_14_8
yuDm;asya te vfzaB;asya svarA;jYa ugr;asya yU;naH sT;avirasya Gŕ̥zveH /
MS_4_14_14_9
;ajUryato vajr;iRo vIryA:RI;ndraH Srut;asya mahat;o mahA;ni //
MS_4_14_14_10
id;aM n;amo vfzaBA;ya svarA;jYa ukT;aSuzmAya tavas;e 'vAci /
MS_4_14_14_11
asm;inn indra vfj;ane s;arvavIrAH sm;at sUr;iBis t;ava S;armant syAma //
MS_4_14_14_12
asmA;kam ;indraH s;amftezu Dvaj;ezu //
MS_4_14_14_13
AdityA;nAm ;avasA nU;tanena sakzIm;ahi S;armaRA S;aMtamena /
MS_4_14_14_14
anAgAstv;e adititv;e turA;sa im;am̐ yajY;aM daDatu Sr;ozamARAH //
MS_4_14_14_15
n;a dakziRA; v;icikite n;a savyA; n;a prAcI;nam AdityA n;ot;a paScA; /
MS_4_14_14_16
pAkyA: cid vasavo DIryA: cid yuzmA;nIto ;aBayaM jy;otir aSyAm //
MS_4_14_14_17
DAr;ayantaH //
MS_4_14_14_18
tisr;o BU;mIr DArayam̐s trI;nr ut;a dyU;m̐s trI;Ri vratA; vid;aTe ant;ar ezAm /
MS_4_14_14_19
ft;enAdityA m;ahi vo mahitv;aM t;ad aryaman varuRa mitra cA;ru //
MS_4_14_14_20
yajY;o devA;nAM pr;atyetu sumn;am //
MS_4_14_14_21
S;ucir ap;aH sUy;avasA ;adabDA ;upakzayanti vfdD;avayAH suvI;raH /
MS_4_14_14_22
n;akiz ṭ;aM Gnanty ;antito n;a dUrA;d y;a AdityA;nAM B;avati pr;aRItau //
MS_4_14_14_23
Adity;o dev;a ;udagAt pur;astAd v;iSvA BUtA;ni pr;ati mod;amAnaH /
MS_4_14_14_24
t;asya devA;H prasav;am̐ yanti s;arve y;atrAsya nA;ma param;aM g;uhA vid;uH //
MS_4_14_14_25
y;asya BA;nti ket;avo y;asya raSm;ayo y;asyemA; v;iSvA B;uvanAni s;arvA /
MS_4_14_14_26
t;asyAdity;asya prasav;aM manAmahe y;as t;ejasA praTamajA; viBA;ti //
MS_4_14_14_27
v;iBAti ket;ur aruR;aH pur;astAd Adity;o v;iSvA B;uvanAni s;arvA /
MS_4_14_14_28
sug;aM n;u p;anTAm ;anveti prajAn;an pitA; devA;nAm ;asuro vipaSc;it //
MS_4_14_14_29
vrat;ena y;am̐ vrat;ino varD;ayanti devA; manuzyA:H pit;araS ca s;arve /
MS_4_14_14_31
Adity;aH Sukr;a ;udagAt pur;astAj jy;otiH kfRv;an v;i t;amo bA;DamAnaH /
MS_4_14_14_32
ABA;samAnaH prad;iSo n;u s;arvA Badr;asya kartA; r;ocamAnA A;gAt //
MS_4_14_14_33
yad;ed enam ;adaDur yajY;iyAso div;i devA;H sU;ryam Aditey;am /
MS_4_14_14_34
yadA; carizRU; miTunA; ;aBUtAm A;d ;it prA;paSyan B;uvanAni v;iSvA //
MS_4_14_15_1
vay;am u tvA gfhapate janAnAm ;agne ;akarma sam;iDA bfh;antam /
MS_4_14_15_2
asTUr;i no gA;rhapatyAni santu tigm;ena nas t;ejasA s;am̐SiSADi //
MS_4_14_15_3
;agne s;a kzezad ftapA; ftejA; ur;u jy;otir naSate devay;uz ṭe /
MS_4_14_15_4
y;aM tv;aM mitr;eRa v;aruRaH saj;ozA d;eva pA;si ty;ajasA m;artam ;am̐haH //
MS_4_14_15_5
t;ejizWA y;asyArat;ir vanerA;ṭ tod;o ;aDvan n;a vfDasAn;o adyaut /
MS_4_14_15_6
adroG;o n;a dravitA; cetati tm;ann ;amartyo 'vartr;a ;ozaDIzu //
MS_4_14_15_7
A; y;ad iz;e nfp;atiM t;ejA A;naṭ S;uci r;eto n;iziktaM dy;aur aBI;ke /
MS_4_14_15_8
agn;iH S;arDam anavady;am̐ y;uvAnam̐ svADy:aM janayat sUd;ayac ca //
MS_4_14_15_9
s;a t;ejIyasA m;anasA tv;ota ut;a Sikza svapaty;asya Sikz;oH /
MS_4_14_15_10
;agne rAy;o nŕ̥tamasya pr;aBUtau BUyA;ma te suzṭut;ayaS ca v;asvaH //
MS_4_14_15_11
s;a ;id ;asteva pr;atiDAd asizy;aY S;iSIta t;ej;o 'yaso n;a DA;rAm /
MS_4_14_15_12
citr;aDrajatir arat;ir y;o akt;or v;er n;a druz;advA raGup;atmajam̐hAH //
MS_4_14_15_13
havyavA;ḍ agn;ir aj;araH pitA; naH //
MS_4_14_15_14
m;aTId y;ad Im̐ vizṭ;o mAtar;iSvA h;otAram̐ viSvA;psum̐ viSv;adevyam /
MS_4_14_15_15
n;i y;aM daD;ur manuzyA:su vikz;u sv:ar R;a citr;am̐ v;apuze viBA;vam //
MS_4_14_15_16
ay;am̐ s;a y;asya S;armann ;avoBir agn;er ;eDate jaritA;B;izṭau /
MS_4_14_15_17
jy;ezWeBir y;o BAn;uBir fBURA;M pary;eti p;arivIto viBA;vA //
MS_4_14_15_18
;adidyutat sv ;apAko viBA;vA;gne y;ajasva r;odasI urUcI; /
MS_4_14_15_19
Ay;uM n;a y;aM n;amasA rAt;ahavyA aYj;anti supray;asaM p;aYca j;anAH //
MS_4_14_15_20
s;a no viBA;vA cakz;aRir n;a v;astor agn;ir vandA;ru v;edyaS c;ano DAt /
MS_4_14_15_21
viSvA;yur y;o amŕ̥to m;artyezu p;ary ;aBUd ;atiTir jAt;avedAH //