sentence
stringlengths 9
511
| unsandhied
stringclasses 2
values |
---|---|
āśvavālaḥ prastaraḥ aikṣavī vidhṛtī kārṣmaryamayāḥ paridhayaḥ vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate$athaite brāhmaṇāś catvāra āsandīm ādadate | y |
upapakṣāv agre 'tha śmaśrūṇy atha keśān api vā śmaśrūṇy upapakṣāv atha keśān$athāhaihi yajamāneti | y |
oṣadhe trāyasva mā svadhite mā mā hiṃsīḥ svasty uttarāṇy aśīyeti yajamāno japati$śeṣeṇa patny āṅkte | y |
samayāhavanīyaṃ prastaram atiharan subrahmaṇya subrahmaṇyām āhvayāgnīd devapatnīr vyācakṣveti preṣyati$sūyavasād iti triruktāyāṃ saṃsthitahomān | y |
patnī nakhāṃś ca kārayīta$adbhir udeti tūṣṇīm | y |
api panthām agasmahīty uddhṛtapūrvaphalakenānasā pariśritena chadiṣmatā prāñcaḥ somam accha yānti$gṛheṣu padaṃ nidadhāti | y |
yad asya manasaḥ pratipriyaṃ tad aśnāti$tāṃ tathā prāha | y |
prāyaṇīyāyās tantraṃ prakramayati$uttaraṃ vā prakṛtyanugrahānuyājapratiṣedhābhyām | y |
saṃbadhnanti vratadughayor vatsau$yamāya tvety avijñātena yakṣmaṇā mṛtām | y |
yunajmi te pṛthivīṃ jyotiṣā saheti dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ droṇakalaśaṃ sadaśāpavitram$asaṃspṛṣṭe abhicarataḥ | y |
pūrva evāsandyā pratipadyante$yā te dhāmānīti pūrvayā dvārā prāgvaṃśaṃ praviśyāpareṇāhavanīyaṃ dakṣiṇātihṛtya varuṇasyartasadany asīti dakṣiṇenāhavanīyaṃ rājāsandīṃ pratiṣṭhāpayati | y |
pratipuruṣaṃ ca grahaṇam ājyāni gṛhṇānā iti śruteḥ$paurṇamāsīvikāraḥ | y |
viṣṇoḥ śarmāsīty ahatena vāsasā dakṣiṇam aṃsaṃ yajamānaḥ prorṇute nakṣatrāṇāṃ mātīkāśāt pāhīti śiraḥ$etām eva vā pūrṇāṃ juhyāt | y |
avahananādi karma pratipadyate$ātithyā vaiṣṇavīṣṭiḥ | y |
bhūr bhuvaḥ svar iti vā$canasitavatīṃ vicakṣaṇavatīṃ vācaṃ vadati | y |
audumbarīm āsandīṃ nābhidaghnām aratnimātrāṅgīmūtām āharanti catvāraḥ$agnīn prajvalayanti agnim agnī vā | y |
pāhi mā mā mā hiṃsīr iti niṣṭarkyaṃ granthiṃ grathnāti$astam ite vāgvisarjanād astaṃyate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate | y |
athāpa ācāmati daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ supārā no asad vaśa iti$atinīya sāyamaśanaṃ vrataṃ vratayaty upodayaṃ vātinīya prātaraśanam upāstamayaṃ vā | y |
tasya te pavitrapate pavitreṇeti yajamāno japati$atha jaghanena gārhapatyam upasīdati suprajasas tvā vayaṃ supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam iti | y |
tasmād yaḥ satānūnaptriṇām ity uktam$iḍāntā saṃtiṣṭhata iḍāntā saṃtiṣṭhate | y |
iḍāntaṃ bhavati$abhyādadhātīdhmam | y |
ayugmavalīṃ kṛṣṇaviṣāṇām ādāyendrasya yonir asīti viṣāṇām anumantrayate$atraitat pūrṇapātram antarvedi ninayati | y |
evaṃ pratiprasthātā ptanīṃ tūṣṇīṃ yugapan mekhalādi$atha pratiprasthātā patnyai prayacchati kumbaṃ ca kurīraṃ ca vāsaś ca yoktraṃ ca śaṅkuṃ ca | y |
āpo asmān iti snātvod id ābhya ity utkrāmaty uttarapūrvārdham$śeṣeṇa patny abhyaṅkte | y |
varuṇasya skambhasarjanam asīti śamyām udgūhati$samīpe 'na upasthāpyottambhanenopastabhnāti varuṇasyottambhanam iti | y |
nāpitāya kṣuraṃ prayacchann āha nāpitoptopapakṣāṃ me nikṛttanakhāṃ prabrūtād iti$evam uttaraṃ godānam | y |
cid asi manāsi dhīr asīti rājakrayaṇīṃ saṃstauti$śūtrabddhaṃ hiraṇyaṃ kurute | y |
dakṣiṇaṃ chadirantam ārabhya somāya krītāya prohyamāṇāyānubrūhīty anuvācayati$subrahmaṇyāṃ cāhvayati subrahmaṇyo3ṃ subrahmaṇyo3m iti trir uktvā sakṛn nigadaṃ yāvad ahe sutyā bhavati tathāha | y |
naktaṃ patnīsaṃyājāntaḥ saṃtiṣṭhate$athainā ādāya pradakṣiṇam āvṛtya savye 'ṃse nidhāyaitenaiva yathetam etyottareṇāgnīdhrīyaṃ parītyottareṇa sadaḥ parītya pūrvayā dvārā śālāṃ prapādya jaghanena gārhapatyam aupasadāyāṃ vedyāṃ saṃspṛṣṭāḥ sādayaty agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatteti | y |
ṛksāmayoḥ śilpe stha iti kṛṣṇaśukle rājī saṃmṛśati$atha yajamānaṃ vāsasā prorṇoti viṣṇoḥ śarmāsi śarma yajamānasya śarma me yaccheti | y |
dīkṣitaṃ vāyogakṣemo vindaty anyatra vā devayajanād dīkṣate saṃsṛjanti vrate$pūṣā sanīnām iti yācakān vrajato 'numantrayate devaḥ saviteti pratyāgatān | y |
athaiteṣāṃ padapāṃsūnām ardhān patny añjalāv āvapati$trir anūktāyām apa janyaṃ bhayaṃ nudeti sachadiṣke pravartayanti | y |
athainaṃ hiraṇyena paṇate$bhūya evety ataḥprabhṛti catur āvartayati | y |
niśāyāṃ vasatīvarīḥ pariharati nādīkṣitam abhiparihareyuḥ$atha vasatīvarīḥ parihariṣyann āha vyapakrāmata mā vo 'bhiparihāriṣam iti | y |
pariśrayanto 'tirokān kurvanti$tāvanty eva patnīm abhito bhavanti kumbaṃ ca kurīraṃ ca vāsaś ca yoktraṃ cāparimitāni ca darbhapuñjīlāni navanītaṃ cāñjanaṃ ca satūlā ca śareṣīkāmṛnmayaś ca pātraḥ śaṅkuś ca sthālī saśikyā samekṣaṇā | y |
aṅguṣṭhaprabhṛti caikotsargam$ud āyuṣety uttiṣṭhati | y |
agner ātithyam asi viṣṇave tvā juṣṭaṃ nirvapāmīti$vāruṇam asīti vāso 'pādāya varuṇo 'si dhṛtavrata iti rājānam ādāyācchidrapatraḥ prajā upāvarohośann uśatīḥ syonaḥ syonāḥ soma rājan viśvas tvaṃ prajā upāvaroha viśvās tvāṃ prajā upāvarohantv ity upāvahṛtyorv antarikṣam anvihīty abhipravrajati | y |
patnī ca gārhapatye tūṣṇīm$paścād āhavanīyasya tānūnaptram upayanty ṛtvijo yajamānaś ca | y |
idhmaṃ prokṣati$anu me dīkṣām iti yajamānaḥ | y |
agreṇa prāgvaṃśaṃ prāgīṣam udagīṣaṃ vā śakaṭam avasthāpya pūrvavad ākhidyopastabhya varuṇasya skambhanam asīti śamyām udvṛhya vicṛtto varuṇasya pāśa iti yoktrapāśaṃ vicṛtyonmukto varuṇasya pāśa ity abhidhānīm unmuñcati$namo mitrasyety ohyamāne yajamāno japati | y |
api vā dvir dakṣiṇaṃ triḥ savyam tristrir vobhe$apy u pañca kṛtva āṅkta iti brāhmaṇam | y |
dakṣiṇahavirdhānasya vartmābhihomam idaṃ viṣṇur iti uttarasya trīṇi padeti$yugapat tadvacanatvāt | y |
evaṃ sarvān$adhvaryuṃ pratiprasthātāraṃ neṣṭāram unnetāram ity adhvaryūn brahmāṇaṃ brāhmaṇācchaṃsinam āgnīdhraṃ potāram iti brahmaṇaḥ hotāraṃ maitrāvaruṇam acchāvākaṃ grāvastutam iti hotṝn udgātāraṃ prastotāraṃ pratihartāraṃ subrahmaṇyam ity udgātṝn | y |
triruktāyāṃ prāṅ yātvā dakṣiṇāvartya śālāṃ gachanti$agreṇa prāgvaṃśaṃ karṇagṛhītam ajam agnīṣomīyaṃ kālālaṃ pīvānam avasthāpayati | y |
vapanaṃ vā$apy u pañca kṛtva āṅkta iti brāhmaṇam | y |
antānt saṃgṛhyoṣṇīṣeṇa badhnāti prajābhyas tveti$athaitad rohitaṃ carmānaḍuham uttaralomāstīrya | y |
aditim iṣṭvā mārutīm ṛcam anūcyājyena carum abhipūryaitā devatā yajati dhrauvād vā sviṣṭakṛtaṃ ṣaṣṭham$aparimitā dīkṣās tāsām apavarge prāyaṇīyeṣṭiḥ | y |
havirdhānāparāntam uttareṇāgnīdhram agnyagāradvāram antarvedyardhaṃ bhūyaḥ sarvaṃ vā$etat samādāyāhaihi yajamāneti | y |
tote rāya iti patniyai$tote rāya iti yajamānaḥ patnyai | y |
āpo asmān mātaraḥ śundhantv iti hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsu tābhir no devaḥ savitā punātv iti hiraṇyavarṇāḥ śucayaḥ pāvakā iti caitābhyām$taṃ tathā prāha | y |
oṃ tatheti prativacanam$padvā nāmāsi srutiḥ somasaraṇī somaṃ gameyam iti panthānam ātiṣṭhate | y |
iḍāntā saṃtiṣṭhata iḍāntā saṃtiṣṭhate$prasavam ākāṅkṣati | y |
evaṃ triḥ$idam ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upagrathnāmīti kṛṣṇāyā granthiṃ kṛtvā somavikrayiṇi tama iti tam abhinyasyet | y |
dhānānāṃ dvibhāgaṃ pinaṣṭi$asaṃspṛṣṭe abhicarataḥ | y |
aśakye 'bhimantraṇam$dīkṣitaṃ vāyogakṣemo vindaty anyatra vā devayajanād dīkṣate saṃsṛjanti vrate | y |
apa upaspṛśyādhvaryuṇokto rājānaṃ visrambhayet$āpyāyanaprabhṛty upasadyupasadi saṃsthitāyām | y |
agreṇa prāgvaṃśaṃ vāruṇam asīty udaṅmukham ano 'vasthāpayati$athaitāv añjasopasaṃkrāmato 'dhvaryuś ca yajamānaś ca yajamānasya svastyayany asy api panthām agasmahi svastigām anehasaṃ yena viśvāḥ pari dviṣo vṛṇakti vindate vasv iti | y |
paścād āhavanīyasya kṛṣṇājine māṃsataḥ samasya prāggrīve lomataḥ saṃstṛṇāti$na purā somasya krayād aporṇvītety uktam | y |
yajñe jāgṛteti sannā abhimantrayate$āhṛtya sthāne nidadhāti | y |
athādhvaryus tīrthyān saṃbhārān yācati$tad evāsyāmuṣmiṃl loke bhavatīti vijñāyate tathāśitaḥ syād yathā tato dīkṣāsu kanīyaḥkanīyo vratam upeyāt | y |
atha yajamānaṃ śuklayorṇāstukayādhyasyaty asme jyotir iti$rudras tvāvartayatv iti pradakṣiṇaṃ somakrayaṇīm āvartyānyayā gavā niṣkrīya yajamānasya goṣṭhe visṛjati | y |
unnetuḥ pātrayojanam$uttarasyāṃ kharaśroṇyām ukthyasthālīṃ sopaśayām | y |
krīṇīhīty āha somavikrayī$iyaṃ gaus tayā te krīṇānīti tasyā rūpaṃ tasyā varṇaṃ tasyā ātmā tasyāḥ prajās tasyāḥ paya iti krīta iti pratyāha | y |
tāṃ vasanasyāntamāyāṃ daśāyāṃ baddhvā tayāntarvedi loṣṭam uddhanti kṛṣyai tvā susasyāyā iti$kṛṣṇaṃ jīvorṇānām iti vājasaneyakam | y |
ātithyāyā dhrauvāt sruci camase vā tānūnaptraṃ samavadyati caturavattaṃ pañcāvattaṃ vā āpataye tvā gṛhṇāmīty etaiḥ pratimantram$spṛṣṭvodakaṃ rājānam āpyāyayanti | y |
atra vā muṣṭikaraṇavāgyamane$jālam ubhayataḥpāśaṃ patnyāḥ śirasy āmucya | y |
āpa undantv iti dakṣiṇaṃ godānam unatti oṣadhe trāyasvainam iti prāgagraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinābhinidhāya devaśrūr iti pravapati$upapannaṃ vā | y |
supippalābhyas tvauṣadhībhya iti dakṣiṇaṃ godānaṃ kaṇḍūyate$imāṃ dhiyaṃ śikṣamāṇasyeti kṛṣṇājinaṃ bhasatta ārohati | y |
dakṣiṇataḥ śaya etad vai yajamānasyāyatanaṃ sva evāyatane śaye 'gnim abhyāvṛtya śaye devatā eva yajñam abhyāvṛtya śaya iti brāhmaṇam$so 'yaṃ daikṣo vādo bhavatīti khalv āhuḥ sarveṣām upasatsv anārabhya stanakalpa āmnātaḥ | y |
atha yajamānaṃ vāsasā prorṇoti viṣṇoḥ śarmāsi śarma yajamānasya śarma me yaccheti$antarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti | y |
tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti$gṛhṇāmīti sarvatra sākāṅkṣatvāt | y |
atha mahāvedyā uttarād aṃsīyāc chaṅkor vedyantenāṣṭādaśa pratīcaḥ prakramān prakrāmati$pra tad viṣṇu stavate vīryāya mṛgo na bhīmaḥ kucaro giriṣṭhāḥ yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśveti saṃmitāt prāṅ yajamāno niṣkramyāhavanīyān trīn prācaḥ prakramān prakrāmati yasyoruṣv iti | y |
paryuhyamāṇāyeti vā$tad upastabhnoti varuṇasya skambhanam asīti | y |
dakṣiṇena nirhṛtya dakṣiṇasyām uttaravediśroṇau nidadhātīndrāgnyor iti$athainā ādāya dakṣiṇayā dvāropanirhṛtya savye 'ṃse nidhāya dakṣiṇena sadaḥ parītya dakṣiṇena mārjālīyaṃ dhiṣṇiyaṃ paryāhṛtya dakṣiṇato yūpena saṃspṛṣṭāḥ sādayatīndrāgniyor bhāgadheyī stheti | y |
agnīñ jyotiṣmataḥ kuru vratam upehi vratyety uktvā dīkṣitasaṃcareṇātihṛtya dakṣiṇata āhavanīyasya kāṃsye camase vā vrataṃ prayachati$pṛthivyā sambhavety āttaṃ nidadhāti | y |
api panthām agasmahīty uddhṛtapūrvaphalakenānasā pariśritena chadiṣmatā prāñcaḥ somam accha yānti$sūryasya cakṣur āruham ity anuvrajato 'dhvaryur yajamānaś ca | y |
athaiteṣāṃ padapāṃsūnām ardhān patny añjalāv āvapati$sa gārhapatyo 'taḥ | y |
apaś ca pītvā japati$ye devā manujātā manoyuja iti vratayati | y |
uttarāparaṃ vā prathamam$avokṣya sikatābhiḥ prarocayati | y |
etām eva pratipadaṃ kṛtvāgnaye tvā rāyaspoṣadāvne viṣṇave tvā juṣṭaṃ nirvapāmīti$pañcasu sāvitraṃ juṣṭaṃ cānuṣajati | y |
uditeṣu nakṣatreṣu pūrvavad vāco visargaḥ$atha saṃveśanayajur japati | y |
prasiddhaṃ hotāraṃ vṛṇīte$idamādi madantīr abartha upasatsu | y |
apy u pañca kṛtva āṅkta iti brāhmaṇam$yūpavatkuśataruṇam | y |
ūrdhvānītarāṇi prādeśamātrāṇi madhyasaṃgṛhītāni$udīraṇaprabhṛti siddham ā staraṇāt | y |
atihṛtyāntareṇeṣe rakṣoghnī vāṃ valagaghnī upadadhāmīty uparaveṣūpadadhāti$bhede mantrāvṛttiḥ sāṃnipātitvāt | y |
indrāya harivate dhānā indrāya pūṣaṇvate karambhaṃ sarasvatyai bhāratyai parivāpam indrāya puroḍāśaṃ mitrāvaruṇābhyāṃ payasyām iti$upodyacchante yavān | y |
athainam upatiṣṭhate 'stabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyā āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratānīti$uttare ca | y |
bhūyo vā ataḥ somo rājārhatīti somavikrayī$api vā na gaveti brūyāt eṣeti nirdiśya japati tasyā ātmā tasyā rūpaṃ tasyāḥ prajā tasyāḥ payas tasyā bandhur iti | y |
athāhaihi yajamāneti$kratvartham apadiśyāny asmā uttare parivṛta udakumbhavaty apsudīkṣā | y |
tat sā gṛheṣu nidadhāti$uttareṇa lakṣaṇaṃ parikramya tvaṣṭrimantas tveti patnīṃ rājakrayaṇyā samīkṣayate | y |
atha pṛcchati somavikrayiñ chuddhas te somā3 iti$tasmin hiraṇyapāṇir aṅguṣṭhena kaniṣṭhikayā cāṅgulyāṃśūn saṃgṛhyānyacann abhi tyaṃ devaṃ savitāram ity aticchandasarcā mimīte | y |
śaṃyvantā$grahaṇād apravṛttiḥ | y |
supippalābhyas tvauṣadhībhya iti dakṣiṇaṃ godānaṃ kaṇḍūyate$apratyutthāyikaḥ anabhivādukaḥ | y |
uttarataḥ pṛṣṭhayādeśasya pariśrityāpo devīr ity abhyundati$tūṣṇīm uptāntaṃ pratyabhimṛśate | y |
etasmin kāle pratiprasthātā patnyai pātre niḥṣicya vrataṃ prayacchati$tūṣṇīm agnihotropacāraṃ gārhapatye vrataṃ śrapayati dakṣiṇāgnau patnyai śṛtaṃ gārhapatye paścād āhavanīyasyopasādayati | y |
kāmo haviṣāṃ mandiṣṭhas tvam agne vratapā asīti svapsyañ japet punar manas tvam agne vratapā asīti prabudhyan$agne tvam ity uktvā svapity adhaḥ prāṅ dakṣiṇataḥ | y |
asme ta iti yajamānasahitaṃ nidadhāti$daśabhir dvādaśaśatadakṣiṇasya | y |
tad āgnīdhrāgāraṃ vimimīte yathāntarvedy ardhaṃ syād bahirvedy ardham$uduptān utkare pravidhyati | y |
krītaḥ somo rājety ante vayāṃsi prabrūhīty āha somavikrayī$triṃśatā vā sahasradakṣiṇasya | y |
uttarayoḥ pūrvam evādhvaryur avamṛśaty aparaṃ yajamānaḥ$saṃmṛśa ity uparavān saṃmṛśati | y |
Subsets and Splits