sentence
stringlengths 2
209
| unsandhied
stringlengths 2
220
|
---|---|
īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ
|
īśaḥ tvam sarva bhūtānām ye divyāḥ ye ca mānuṣāḥ
|
dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ
|
dṛṣṭvā ca mām dhārtarāṣṭrāḥ prāhasan pāpa cetasaḥ
|
jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu
|
jīvatsu pāṇḍu putreṣu pāñcāleṣu atha vṛṣṇiṣu
|
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt
|
snuṣā bhavāmi dharmeṇa sā aham dāsīkṛtāḥ balāt
|
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
|
prajāyām rakṣyamāṇa ātmā bhavati rakṣitaḥ
|
ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta
|
ātmā hi jāyate tasyām tasmāt jāyā bhavati uta
|
svabhāve 'sya gater nyūne param āyuḥ pravardhate
|
svabhāve asya gateḥ nyūne param āyuḥ pravardhate
|
prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
|
prativindhyaḥ yudhiṣṭhirāt sutasomaḥ vṛkodarāt
|
kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ
|
kaniṣṭhāt śrutakarmā tu sarve satya parākramāḥ
|
kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām
|
kimartham dhārtarāṣṭrāṇām sahante
|
adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā
|
adharmeṇa hṛtam rājyam sarve dāsāḥ kṛtāḥ tathā
|
anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana
|
anyatra arjuna bhīmābhyām tvayā vā madhusūdana
|
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
|
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
|
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
|
kālakūṭam navam tīkṣṇam sambhṛtam loma harṣaṇam
|
vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ
|
vāyunā ghaṭa sambandhe bhavet kevala kumbhakaḥ
|
yatrāryā rudatī bhītā pāṇḍavān idam abravīt
|
yatra āryā rudatī bhītā pāṇḍavān idam abravīt
|
vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ
|
vainateyaḥ yathā pakṣī garuḍaḥ patatām varaḥ
|
āryām aṅkena vāmena rājānaṃ dakṣiṇena ca
|
āryām aṅkena vāmena rājānam dakṣiṇena ca
|
aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca
|
aṃsayoḥ ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca
|
te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ
|
te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ
|
tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ
|
tayoḥ śrutvā tu kathitam āgacchat rākṣasa adhamaḥ
|
sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ
|
sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ
|
agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ
|
agṛhṇāt pāṇinā pāṇim bhīmasenasya rākṣasaḥ
|
gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā
|
gṛhītam pāṇinā pāṇim bhīmasenaḥ atha rakṣasā
|
tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ
|
tatra āsīt tumulam yuddham bhīmasena hiḍimbayoḥ
|
hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha
|
hatvā hiḍimbam bhīmaḥ atha prasthitaḥ bhrātṛbhiḥ saha
|
labdhāham api tatraiva vasatā savyasācinā
|
labdhā aham api tatra eva vasatā savyasācinā
|
ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ
|
te ime siṃha vikrāntāḥ vīryeṇa abhyadhikāḥ paraiḥ
|
kule mahati jātāsmi divyena vidhinā kila
|
kule mahati jātā asmi divyena vidhinā kila
|
padmakośaprakāśena mṛdunā mṛdubhāṣiṇī
|
padma kośa prakāśena mṛdunā mṛdu bhāṣiṇī
|
stanāvapatitau pīnau sujātau śubhalakṣaṇau
|
stanau apatitau pīnau sujātau śubha lakṣaṇau
|
naiva me patayaḥ santi na putrā madhusūdana
|
na eva me patayaḥ santi na putrāḥ madhusūdana
|
na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ
|
na bhrātaraḥ na ca pitā na eva tvam na ca bāndhavāḥ
|
nihatāñjīvitaṃ tyaktvā śayānān vasudhātale
|
nihatām jīvitam tyaktvā śayānān vasudhā tale
|
yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ
|
yat samartham pāṇḍavānām tat kariṣyāmi mā śucaḥ
|
dhṛṣṭadyumna uvāca
|
dhṛṣṭadyumnaḥ uvāca
|
ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham
|
aham droṇam haniṣyāmi śikhaṇḍī tu pitāmaham
|
vaiśampāyana uvāca
|
vaiśampāyanaḥ uvāca
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
madhupuṣpo lodhrapuṣpo vānaprastho madhudrumaḥ
|
madhupuṣpaḥ lodhrapuṣpaḥ vānaprasthaḥ madhudrumaḥ
|
mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu
|
mahābhūteṣu nānātvam indriya artheṣu mūrtiṣu
|
mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati
|
mṛt toyaiḥ śudhyate śodhyam nadī vegena śudhyati
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.