els_journal / texts /tripitaka /19-s0402m3.mul.json
neuralworm's picture
rollback
3b58069
{
"title": "१. पठमपण्णासकं",
"book_name": "(२८) ८. रागपेय्यालं",
"chapter": "१. अनुबुद्धसुत्तं",
"gathas": [
"‘‘सीलं",
"अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना॥",
"‘‘इति बुद्धो अभिञ्‍ञाय, धम्ममक्खासि भिक्खुनं।",
"दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो’’ति॥ पठमं।",
"‘‘चुता पतन्ति पतिता, गिद्धा च पुनरागता।",
"कतं किच्‍चं रतं रम्मं, सुखेनान्वागतं सुख’’न्ति॥ दुतियं।",
"तं वा निन्दति यो पसंसियो।",
"विचिनाति मुखेन सो कलिं,",
"कलिना तेन सुखं न विन्दति॥",
"यो अक्खेसु धनपराजयो।",
"सब्बस्सापि सहापि अत्तना,",
"अयमेव महन्ततरो कलि।",
"यो सुगतेसु मनं पदोसये॥",
"‘‘सतं",
"छत्तिंसती पञ्‍च च अब्बुदानि।",
"यमरियगरही",
"वाचं मनञ्‍च पणिधाय पापक’’न्ति॥ ततियं।",
"‘‘मातरि",
"तथागते वा सम्बुद्धे, अथ वा तस्स सावके।",
"बहुञ्‍च",
"‘‘ताय नं अधम्मचरियाय",
"इधेव नं गरहन्ति, पेच्‍चापायञ्‍च गच्छति॥",
"‘‘मातरि पितरि चापि, यो सम्मा पटिपज्‍जति।",
"तथागते वा सम्बुद्धे, अथ वा तस्स सावके।",
"बहुञ्‍च सो पसवति, पुञ्‍ञं एतादिसो",
"‘‘ताय नं धम्मचरियाय, मातापितूसु पण्डिता।",
"इधेव",
"‘‘ये केचि कामेसु असञ्‍ञता जना,",
"अवीतरागा इध कामभोगिनो।",
"पुनप्पुनं जातिजरूपगामि ते",
"तण्हाधिपन्‍ना अनुसोतगामिनो॥",
"‘‘तस्मा",
"कामे च पापे च असेवमानो।",
"सहापि दुक्खेन जहेय्य कामे,",
"पटिसोतगामीति तमाहु पुग्गलं॥",
"‘‘यो वे किलेसानि पहाय पञ्‍च,",
"परिपुण्णसेखो अपरिहानधम्मो।",
"चेतोवसिप्पत्तो समाहितिन्द्रियो,",
"स वे ठितत्तोति नरो पवुच्‍चति॥",
"‘‘परोपरा",
"विधूपिता अत्थगता न सन्ति।",
"स वे मुनि",
"लोकन्तगू पारगतोति वुच्‍चती’’ति॥ पञ्‍चमं।",
"‘‘अप्पस्सुतोपि चे होति, सीलेसु असमाहितो।",
"उभयेन नं गरहन्ति, सीलतो च सुतेन च॥",
"‘‘अप्पस्सुतोपि चे होति, सीलेसु सुसमाहितो।",
"सीलतो नं पसंसन्ति, तस्स सम्पज्‍जते सुतं॥",
"‘‘बहुस्सुतोपि",
"सीलतो नं गरहन्ति, नास्स सम्पज्‍जते सुतं॥",
"‘‘बहुस्सुतोपि",
"उभयेन नं पसंसन्ति, सीलतो च सुतेन च॥",
"‘‘बहुस्सुतं",
"नेक्खं जम्बोनदस्सेव, को तं निन्दितुमरहति।",
"देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति॥ छट्ठं।",
"‘‘यो होति वियत्तो",
"बहुस्सुतो धम्मधरो च होति।",
"धम्मस्स होति अनुधम्मचारी,",
"स तादिसो वुच्‍चति सङ्घसोभनो",
"‘‘भिक्खु च सीलसम्पन्‍नो, भिक्खुनी च बहुस्सुता।",
"उपासको च यो सद्धो, या च सद्धा उपासिका।",
"एते खो सङ्घं सोभेन्ति, एते हि सङ्घसोभना’’ति॥ सत्तमं।",
"‘‘ये",
"यं",
"तथागतं पत्वा न ते भवन्ति,",
"विसारदं वादपथातिवत्तं",
"‘‘यो धम्मचक्‍कं अभिभुय्य केवली",
"पवत्तयी सब्बभूतानुकम्पी।",
"तं",
"सत्ता नमस्सन्ति भवस्स पारगु’’न्ति॥ अट्ठमं।",
"‘‘तण्हा दुतियो पुरिसो, दीघमद्धान संसरं।",
"इत्थभावञ्‍ञथाभावं, संसारं नातिवत्तति॥",
"‘‘एवमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं।",
"वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति",
"‘‘कामयोगेन",
"दिट्ठियोगेन संयुत्ता, अविज्‍जाय पुरक्खता॥",
"‘‘सत्ता गच्छन्ति संसारं, जातिमरणगामिनो।",
"ये च कामे परिञ्‍ञाय, भवयोगञ्‍च सब्बसो॥",
"‘‘दिट्ठियोगं",
"सब्बयोगविसंयुत्ता, ते वे योगातिगा मुनी’’ति॥ दसमं।",
"अनुबुद्धं पपतितं द्वे, खता अनुसोतपञ्‍चमं।",
"अप्पस्सुतो",
"‘‘चरं वा यदि वा तिट्ठं, निसिन्‍नो उद वा सयं।",
"यो वितक्‍कं वितक्‍केति, पापकं गेहनिस्सितं॥",
"‘‘कुम्मग्गप्पटिपन्‍नो सो, मोहनेय्येसु मुच्छितो।",
"अभब्बो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तमं॥",
"‘‘यो च चरं वा तिट्ठं वा, निसिन्‍नो उद वा सयं।",
"वितक्‍कं समयित्वान, वितक्‍कूपसमे रतो।",
"भब्बो सो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तम’’न्ति॥ पठमं।",
"‘‘यतं",
"यतं",
"‘‘उद्धं",
"समवेक्खिता च धम्मानं, खन्धानं उदयब्बयं॥",
"‘‘चेतोसमथसामीचिं, सिक्खमानं सदा सतं।",
"सततं पहितत्तोति, आहु भिक्खुं तथाविध’’न्ति॥ दुतियं।",
"‘‘सम्मप्पधाना मारधेय्याभिभूता,",
"ते असिता जातिमरणभयस्स पारगू।",
"ते तुसिता जेत्वा मारं सवाहिनिं",
"सब्बं नमुचिबलं उपातिवत्ता ते सुखिता’’ति॥ ततियं।",
"‘‘संवरो च पहानञ्‍च, भावना अनुरक्खणा।",
"एते",
"येहि भिक्खु इधातापी, खयं दुक्खस्स पापुणे’’ति॥ चतुत्थं।",
"‘‘राहुग्गं अत्तभावीनं, मन्धाता कामभोगिनं।",
"मारो आधिपतेय्यानं, इद्धिया यससा जलं॥",
"‘‘उद्धं तिरियं अपाचीनं, यावता जगतो गति।",
"सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्‍चती’’ति॥ पञ्‍चमं।",
"‘‘रूपसोखुम्मतं",
"सञ्‍ञा यतो समुदेति, अत्थं गच्छति यत्थ च।",
"सङ्खारे परतो ञत्वा, दुक्खतो नो च अत्ततो॥",
"‘‘स वे सम्मद्दसो भिक्खु, सन्तो सन्तिपदे रतो।",
"धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति॥ छट्ठं।",
"‘‘छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति।",
"निहीयति तस्स यसो, काळपक्खेव चन्दिमा’’ति॥ सत्तमं।",
"‘‘छन्दा दोसा भया मोहा, यो धम्मं नातिवत्तति।",
"आपूरति तस्स यसो, सुक्‍कपक्खेव चन्दिमा’’ति॥ अट्ठमं।",
"‘‘छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति।",
"निहीयति तस्स यसो, काळपक्खेव चन्दिमा॥",
"‘‘छन्दा दोसा भया मोहा, यो धम्मं नातिवत्तति।",
"आपूरति तस्स यसो, सुक्‍कपक्खेव चन्दिमा’’ति॥ नवमं।",
"‘‘ये केचि कामेसु असञ्‍ञता जना,",
"अधम्मिका होन्ति अधम्मगारवा।",
"छन्दा दोसा मोहा च भया गामिनो",
"परिसाकसटो",
"‘‘एवञ्हि",
"तस्मा हि ते सप्पुरिसा पसंसिया।",
"धम्मे ठिता ये न करोन्ति पापकं,",
"न छन्दा न दोसा न मोहा न भया च गामिनो",
"‘‘परिसाय मण्डो च पनेस वुच्‍चति,",
"एवञ्हि वुत्तं समणेन जानता’’ति॥ दसमं।",
"चरं सीलं पधानानि, संवरं पञ्‍ञत्ति पञ्‍चमं।",
"सोखुम्मं तयो अगती, भत्तुद्देसेन ते दसाति॥",
"‘‘ये च अतीता",
"यो चेतरहि सम्बुद्धो, बहूनं",
"‘‘सब्बे सद्धम्मगरुनो, विहंसु",
"अथोपि विहरिस्सन्ति, एसा बुद्धान धम्मता॥",
"‘‘तस्मा",
"सद्धम्मो गरुकातब्बो, सरं बुद्धान सासन’’न्ति॥",
"‘‘यो उद्धतेन चित्तेन, सम्फञ्‍च बहु भासति।",
"असमाहितसङ्कप्पो, असद्धम्मरतो मगो।",
"आरा सो थावरेय्यम्हा, पापदिट्ठि अनादरो॥",
"‘‘यो च सीलेन सम्पन्‍नो, सुतवा पटिभानवा।",
"सञ्‍ञतो धीरो धम्मेसु",
"‘‘पारगू",
"पहीनजातिमरणो, ब्रह्मचरियस्स केवली॥",
"‘‘तमहं वदामि थेरोति, यस्स नो सन्ति आसवा।",
"आसवानं खया भिक्खु, सो थेरोति पवुच्‍चती’’ति॥ दुतियं।",
"‘‘सब्बं लोकं अभिञ्‍ञाय, सब्बं लोके यथातथं।",
"सब्बं लोकं",
"‘‘स वे सब्बाभिभू धीरो, सब्बगन्थप्पमोचनो।",
"फुट्ठ’स्स परमा सन्ति, निब्बानं अकुतोभयं॥",
"‘‘एस",
"सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिसङ्खये॥",
"‘‘एस सो भगवा बुद्धो, एस सीहो अनुत्तरो।",
"सदेवकस्स लोकस्स, ब्रह्मचक्‍कं पवत्तयी॥",
"‘‘इति देवा मनुस्सा च, ये बुद्धं सरणं गता।",
"सङ्गम्म तं नमस्सन्ति, महन्तं वीतसारदं॥",
"‘‘दन्तो",
"मुत्तो मोचयतं अग्गो, तिण्णो तारयतं वरो॥",
"‘‘इति हेतं नमस्सन्ति, महन्तं वीतसारदं।",
"सदेवकस्मिं लोकस्मिं, नत्थि ते",
"‘‘यं",
"अज्झोसितं सच्‍चमुतं परेसं।",
"न तेसु तादी सयसंवुतेसु,",
"सच्‍चं मुसा वापि परं दहेय्य॥",
"‘‘एतञ्‍च सल्‍लं पटिकच्‍च",
"अज्झोसिता यत्थ पजा विसत्ता।",
"जानामि",
"अज्झोसितं नत्थि तथागतान’’न्ति॥ चतुत्थं।",
"‘‘संवरत्थं पहानत्थं, ब्रह्मचरियं अनीतिहं।",
"अदेसयि सो भगवा, निब्बानोगधगामिनं।",
"एस मग्गो महन्तेहि",
"‘‘ये च तं पटिपज्‍जन्ति, यथा बुद्धेन देसितं।",
"दुक्खस्सन्तं करिस्सन्ति, सत्थुसासनकारिनो’’ति॥ पञ्‍चमं।",
"न ते धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते॥",
"‘‘निक्‍कुहा निल्‍लपा धीरा, अत्थद्धा सुसमाहिता।",
"ते वे धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते’’ति॥ छट्ठं।",
"‘‘अनवज्‍जेन तुट्ठस्स, अप्पेन सुलभेन च।",
"न",
"विघातो होति चित्तस्स, दिसा नप्पटिहञ्‍ञति॥",
"‘‘ये चस्स धम्मा अक्खाता, सामञ्‍ञस्सानुलोमिका।",
"अधिग्गहिता तुट्ठस्स, अप्पमत्तस्स सिक्खतो’’ति॥ सत्तमं।",
"‘‘नारति",
"धीरोव अरतिं सहति, धीरो हि अरतिस्सहो॥",
"‘‘सब्बकम्मविहायीनं",
"नेक्खं जम्बोनदस्सेव, को तं निन्दितुमरहति।",
"देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति॥ अट्ठमं।",
"‘‘अनभिज्झालु",
"सतो एकग्गचित्तस्स",
"‘‘अब्यापन्‍नो सदा सतो, अज्झत्तं सुसमाहितो।",
"अभिज्झाविनये सिक्खं, अप्पमत्तोति वुच्‍चती’’ति॥ दसमं।",
"द्वे उरुवेला लोको काळको",
"कुहं सन्तुट्ठि वंसो च, धम्मपदं परिब्बाजकेन चाति॥",
"‘‘पतिरूपे",
"सम्मापणिधिसम्पन्‍नो, पुब्बे पुञ्‍ञकतो नरो।",
"धञ्‍ञं धनं यसो कित्ति, सुखञ्‍चेतंधिवत्तती’’ति॥ पठमं।",
"‘‘दानञ्‍च पेय्यवज्‍जञ्‍च",
"समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं।",
"एते खो सङ्गहा लोके, रथस्साणीव यायतो॥",
"‘‘एते च सङ्गहा नास्सु, न माता पुत्तकारणा।",
"लभेथ मानं पूजं वा, पिता वा पुत्तकारणा॥",
"‘‘यस्मा",
"तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते’’ति॥ दुतियं।",
"‘‘यदा",
"सदेवकस्स लोकस्स, सत्था अप्पटिपुग्गलो॥",
"‘‘सक्‍कायञ्‍च",
"अरियञ्‍चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं॥",
"‘‘येपि दीघायुका देवा, वण्णवन्तो यसस्सिनो।",
"भीता सन्तासमापादुं, सीहस्सेवि’तरेमिगा॥",
"‘‘अवीतिवत्ता सक्‍कायं, अनिच्‍चा किर भो मयं।",
"सुत्वा अरहतो वाक्यं, विप्पमुत्तस्स तादिनो’’ति",
"‘‘अग्गतो वे पसन्‍नानं, अग्गं धम्मं विजानतं।",
"अग्गे बुद्धे पसन्‍नानं, दक्खिणेय्ये अनुत्तरे॥",
"‘‘अग्गे धम्मे पसन्‍नानं, विरागूपसमे सुखे।",
"अग्गे सङ्घे पसन्‍नानं, पुञ्‍ञक्खेत्ते अनुत्तरे॥",
"‘‘अग्गस्मिं दानं ददतं, अग्गं पुञ्‍ञं पवड्ढति।",
"अग्गं आयु च वण्णो च, यसो कित्ति सुखं बलं॥",
"‘‘अग्गस्स दाता मेधावी, अग्गधम्मसमाहितो।",
"देवभूतो मनुस्सो वा, अग्गप्पत्तो पमोदती’’ति",
"‘‘यो वेदि सब्बसत्तानं, मच्‍चुपासप्पमोचनं।",
"हितं देवमनुस्सानं, ञायं धम्मं पकासयि।",
"यं वे दिस्वा च सुत्वा च, पसीदन्ति बहू जना",
"‘‘मग्गामग्गस्स कुसलो, कतकिच्‍चो अनासवो।",
"बुद्धो अन्तिमसारीरो",
"‘‘येन",
"यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्‍च अब्बजे।",
"ते मय्हं, आसवा खीणा, विद्धस्ता विनळीकता॥",
"‘‘पुण्डरीकं",
"नुपलिप्पामि",
"‘‘सीले पतिट्ठितो भिक्खु, इन्द्रियेसु च संवुतो।",
"भोजनम्हि च मत्तञ्‍ञू, जागरियं अनुयुञ्‍जति॥",
"‘‘एवं विहारी आतापी, अहोरत्तमतन्दितो।",
"भावयं कुसलं धम्मं, योगक्खेमस्स पत्तिया॥",
"‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा",
"अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति॥ सत्तमं।",
"इति सच्‍चपरामासो, दिट्ठिट्ठाना समुस्सया॥",
"एसना पटिनिस्सट्ठा, दिट्ठिट्ठाना समूहता॥",
"‘‘स वे सन्तो सतो भिक्खु, पस्सद्धो अपराजितो।",
"मानाभिसमया बुद्धो, पतिलीनोति वुच्‍चती’’ति॥ अट्ठमं।",
"‘‘अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गळं",
"महायञ्‍ञा महारम्भा",
"‘‘अजेळका च गावो च, विविधा यत्थ हञ्‍ञरे।",
"न तं सम्मग्गता यञ्‍ञं, उपयन्ति महेसिनो॥",
"‘‘ये",
"अजेळका च गावो च, विविधा नेत्थ हञ्‍ञरे",
"तञ्‍च सम्मग्गता यञ्‍ञं, उपयन्ति महेसिनो॥",
"‘‘एतं",
"एतं",
"यञ्‍ञो च विपुलो होति, पसीदन्ति च देवता’’ति॥ नवमं।",
"‘‘अभिसङ्खतं निरारम्भं, यञ्‍ञं कालेन कप्पियं।",
"तादिसं",
"‘‘विवटच्छदा",
"यञ्‍ञमेतं पसंसन्ति, बुद्धा यञ्‍ञस्स",
"‘‘यञ्‍ञे वा यदि वा सद्धे, हब्यं",
"पसन्‍नचित्तो यजति",
"‘‘सुहुतं",
"यञ्‍ञो च विपुलो होति, पसीदन्ति च देवता॥",
"‘‘एवं",
"अब्याबज्झं सुखं लोकं, पण्डितो उपपज्‍जती’’ति॥ दसमं।",
"चक्‍को",
"दोणो अपरिहानियो पतिलीनो, उज्‍जयो उदायिना ते दसाति॥",
"‘‘सङ्खाय लोकस्मिं परोपरानि,",
"यस्सिञ्‍जितं नत्थि कुहिञ्‍चि लोके।",
"सन्तो",
"अतारि",
"‘‘एकंसवचनं एकं, विभज्‍जवचनापरं।",
"ततियं पटिपुच्छेय्य, चतुत्थं पन ठापये॥",
"‘‘यो",
"चतुपञ्हस्स कुसलो, आहु भिक्खुं तथाविधं॥",
"‘‘दुरासदो दुप्पसहो, गम्भीरो दुप्पधंसियो।",
"अथो अत्थे अनत्थे च, उभयस्स होति कोविदो",
"‘‘अनत्थं परिवज्‍जेति, अत्थं गण्हाति पण्डितो।",
"अत्थाभिसमया धीरो, पण्डितोति पवुच्‍चती’’ति॥ दुतियं।",
"‘‘कोधमक्खगरू भिक्खू, लाभसक्‍कारगारवा।",
"न ते धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते॥",
"‘‘ये",
"ते वे धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते’’ति॥ ततियं।",
"‘‘कोधमक्खगरु भिक्खु, लाभसक्‍कारगारवो।",
"सुखेत्ते पूतिबीजंव, सद्धम्मे न विरूहति॥",
"‘‘ये च सद्धम्मगरुनो, विहंसु विहरन्ति च।",
"ते वे धम्मे विरूहन्ति, स्नेहान्वयमिवोसधा’’ति",
"‘‘गमनेन",
"न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं॥",
"‘‘तस्मा",
"लोकन्तगू वुसितब्रह्मचरियो।",
"लोकस्स अन्तं समितावि ञत्वा,",
"नासीसती",
"‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं।",
"न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं॥",
"‘‘तस्मा हवे लोकविदू सुमेधो,",
"लोकन्तगू वुसितब्रह्मचरियो।",
"लोकस्स अन्तं समितावि ञत्वा,",
"नासीसती लोकमिमं परञ्‍चा’’ति॥ छट्ठं।",
"पारं समुद्दस्स तदाहु दूरे।",
"यतो च वेरोचनो अब्भुदेति,",
"पभङ्करो यत्थ च अत्थमेति।",
"ततो हवे दूरतरं वदन्ति,",
"सतञ्‍च धम्मं असतञ्‍च धम्मं॥",
"‘‘अब्यायिको होति सतं समागमो,",
"यावापि",
"खिप्पञ्हि वेति असतं समागमो,",
"तस्मा सतं धम्मो असब्भि आरका’’ति॥ सत्तमं।",
"‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं।",
"भासमानञ्‍च जानन्ति, देसेन्तं अमतं पदं॥",
"‘‘भासये जोतये धम्मं, पग्गण्हे इसिनं धजं।",
"सुभासितधजा इसयो, धम्मो हि इसिनं धजो’’ति॥ अट्ठमं।",
"‘‘अनिच्‍चे",
"अनत्तनि च अत्ताति, असुभे सुभसञ्‍ञिनो।",
"मिच्छादिट्ठिहता सत्ता, खित्तचित्ता विसञ्‍ञिनो॥",
"‘‘ते योगयुत्ता मारस्स, अयोगक्खेमिनो जना।",
"सत्ता गच्छन्ति संसारं, जातिमरणगामिनो॥",
"‘‘यदा च बुद्धा लोकस्मिं, उप्पज्‍जन्ति पभङ्करा।",
"ते",
"‘‘तेसं सुत्वान सप्पञ्‍ञा, सचित्तं पच्‍चलद्धा ते।",
"अनिच्‍चं अनिच्‍चतो दक्खुं, दुक्खमद्दक्खु दुक्खतो॥",
"‘‘अनत्तनि अनत्ताति, असुभं असुभतद्दसुं।",
"सम्मादिट्ठिसमादाना, सब्बं दुक्खं उपच्‍चगु’’न्ति",
"‘‘रागदोसपरिक्‍किट्ठा, एके समणब्राह्मणा।",
"अविज्‍जानिवुता पोसा, पियरूपाभिनन्दिनो॥",
"‘‘सुरं",
"रजतं",
"मिच्छाजीवेन जीवन्ति, एके समणब्राह्मणा॥",
"‘‘एते",
"येहि उपक्‍किलेसेहि",
"न तपन्ति न भासन्ति, असुद्धा सरजा मगा॥",
"‘‘अन्धकारेन ओनद्धा, तण्हादासा सनेत्तिका।",
"वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भव’’न्ति॥ दसमं।",
"समाधिपञ्हा द्वे कोधा, रोहितस्सापरे दुवे।",
"सुविदूरविसाखविपल्‍लासा, उपक्‍किलेसेन ते दसाति॥",
"‘‘महोदधिं अपरिमितं महासरं,",
"बहुभेरवं रतनवरानमालयं",
"नज्‍जो यथा नरगणसङ्घसेविता",
"पुथू",
"‘‘एवं नरं अन्‍नदपानवत्थदं",
"सेय्यानिसज्‍जत्थरणस्स दायकं।",
"पुञ्‍ञस्स धारा उपयन्ति पण्डितं,",
"नज्‍जो यथा वारिवहाव सागर’’न्ति॥ पठमं।",
"सीलञ्‍च यस्स कल्याणं, अरियकन्तं पसंसितं॥",
"‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्‍च दस्सनं।",
"अदलिद्दोति तं आहु, अमोघं तस्स जीवितं॥",
"‘‘तस्मा सद्धञ्‍च सीलञ्‍च, पसादं धम्मदस्सनं।",
"अनुयुञ्‍जेथ मेधावी, सरं बुद्धान सासन’’न्ति॥ दुतियं।",
"‘‘उभो च होन्ति दुस्सीला, कदरिया परिभासका।",
"ते",
"‘‘सामिको",
"भरिया सीलवती होति, वदञ्‍ञू वीतमच्छरा।",
"सापि देवी संवसति, छवेन पतिना सह॥",
"‘‘सामिको सीलवा होति, वदञ्‍ञू वीतमच्छरो।",
"भरिया होति दुस्सीला, कदरिया परिभासिका।",
"सापि छवा संवसति, देवेन पतिना सह॥",
"‘‘उभो सद्धा वदञ्‍ञू च, सञ्‍ञता धम्मजीविनो।",
"ते होन्ति जानिपतयो, अञ्‍ञमञ्‍ञं पियंवदा॥",
"‘‘अत्थासं पचुरा होन्ति, फासुकं",
"अमित्ता दुम्मना होन्ति, उभिन्‍नं समसीलिनं॥",
"‘‘इध धम्मं चरित्वान, समसीलब्बता उभो।",
"नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति॥ ततियं।",
"‘‘उभो च होन्ति दुस्सीला, कदरिया परिभासका।",
"ते",
"‘‘सामिको",
"भरिया सीलवती होति, वदञ्‍ञू वीतमच्छरा।",
"सापि देवी संवसति, छवेन पतिना सह॥",
"‘‘सामिको सीलवा होति, वदञ्‍ञू वीतमच्छरो।",
"भरिया होति दुस्सीला, कदरिया परिभासिका।",
"सापि छवा संवसति, देवेन पतिना सह॥",
"‘‘उभो सद्धा वदञ्‍ञू च, सञ्‍ञता धम्मजीविनो।",
"ते होन्ति जानिपतयो, अञ्‍ञमञ्‍ञं पियंवदा॥",
"‘‘अत्थासं पचुरा होन्ति, फासुकं उपजायति।",
"अमित्ता",
"‘‘इध धम्मं चरित्वान, समसीलब्बता उभो।",
"नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति॥ चतुत्थं।",
"‘‘उभो सद्धा वदञ्‍ञू च, सञ्‍ञता धम्मजीविनो।",
"ते होन्ति जानिपतयो, अञ्‍ञमञ्‍ञं पियंवदा॥",
"‘‘अत्थासं पचुरा होन्ति, फासुकं उपजायति।",
"अमित्ता दुम्मना होन्ति, उभिन्‍नं समसीलिनं॥",
"‘‘इध",
"नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति॥ पञ्‍चमं।",
"‘‘उभो सद्धा वदञ्‍ञू च, सञ्‍ञता धम्मजीविनो।",
"ते होन्ति जानिपतयो, अञ्‍ञमञ्‍ञं पियंवदा॥",
"‘‘अत्थासं पचुरा होन्ति, फासुकं उपजायति।",
"अमित्ता दुम्मना होन्ति, उभिन्‍नं समसीलिनं॥",
"‘‘इध धम्मं चरित्वान, समसीलब्बता उभो।",
"नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति॥ छट्ठं।",
"‘‘सुसङ्खतं भोजनं या ददाति,",
"सुचिं पणीतं",
"सा दक्खिणा उज्‍जुगतेसु दिन्‍ना,",
"चरणूपपन्‍नेसु महग्गतेसु।",
"पुञ्‍ञेन पुञ्‍ञं संसन्दमाना,",
"महप्फला",
"‘‘एतादिसं यञ्‍ञमनुस्सरन्ता,",
"ये वेदजाता विचरन्ति लोके।",
"विनेय्य मच्छेरमलं समूलं,",
"अनिन्दिता सग्गमुपेन्ति ठान’’न्ति॥ सत्तमं।",
"कालेन सक्‍कच्‍च ददाति भोजनं।",
"चत्तारि ठानानि अनुप्पवेच्छति,",
"आयुञ्‍च वण्णञ्‍च सुखं बलञ्‍च॥",
"‘‘सो आयुदायी वण्णदायी",
"दीघायु यसवा होति, यत्थ यत्थूपपज्‍जती’’ति॥ अट्ठमं।",
"कालेन सक्‍कच्‍च ददाति भोजनं।",
"चत्तारि ठानानि अनुप्पवेच्छति,",
"आयुञ्‍च वण्णञ्‍च सुखं बलञ्‍च॥",
"‘‘सो आयुदायी वण्णदायी, सुखं बलं ददो नरो।",
"दीघायु यसवा होति, यत्थ यत्थूपपज्‍जती’’ति॥ नवमं।",
"‘‘गिहिसामीचिपटिपदं, पटिपज्‍जन्ति पण्डिता।",
"सम्मग्गते सीलवन्ते, चीवरेन उपट्ठिता॥",
"पिण्डपातसयनेन, गिलानप्पच्‍चयेन च।",
"तेसं दिवा च रत्तो च, सदा पुञ्‍ञं पवड्ढति।",
"सग्गञ्‍च कमतिट्ठानं",
"द्वे पुञ्‍ञाभिसन्दा द्वे च, संवासा समजीविनो।",
"सुप्पवासा सुदत्तो च, भोजनं गिहिसामिचीति॥",
"‘‘भुत्ता भोगा भता भच्‍चा",
"उद्धग्गा दक्खिणा दिन्‍ना, अथो पञ्‍चबली कता।",
"उपट्ठिता",
"‘‘यदत्थं भोगं इच्छेय्य, पण्डितो घरमावसं।",
"सो",
"‘‘एतं",
"इधेव नं पसंसन्ति, पेच्‍च सग्गे पमोदती’’ति॥ पठमं।",
"‘‘आनण्यसुखं ञत्वान, अथो अत्थिसुखं परं।",
"भुञ्‍जं भोगसुखं मच्‍चो, ततो पञ्‍ञा विपस्सति॥",
"‘‘विपस्समानो जानाति, उभो भोगे सुमेधसो।",
"अनवज्‍जसुखस्सेतं, कलं नाग्घति सोळसि’’न्ति॥ दुतियं।",
"‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्‍चरे।",
"आहुनेय्या च पुत्तानं, पजाय अनुकम्पका॥",
"‘‘तस्मा",
"अन्‍नेन अथ पानेन, वत्थेन सयनेन च।",
"उच्छादनेन न्हापनेन, पादानं धोवनेन च॥",
"‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता।",
"इधेव नं पसंसन्ति, पेच्‍च सग्गे पमोदती’’ति॥ ततियं।",
"‘‘पाणातिपातो अदिन्‍नादानं, मुसावादो च वुच्‍चति।",
"परदारगमनञ्‍चापि, नप्पसंसन्ति पण्डिता’’ति॥ चतुत्थं।",
"‘‘ये च रूपे पमाणिंसु",
"छन्दरागवसूपेता, नाभिजानन्ति ते जना",
"‘‘अज्झत्तञ्‍च",
"समन्तावरणो बालो, स वे घोसेन वुय्हति॥",
"‘‘अज्झत्तञ्‍च न जानाति, बहिद्धा च विपस्सति।",
"बहिद्धा फलदस्सावी, सोपि घोसेन वुय्हति॥",
"‘‘अज्झत्तञ्‍च पजानाति, बहिद्धा च विपस्सति।",
"विनीवरणदस्सावी, न सो घोसेन वुय्हती’’ति॥ पञ्‍चमं।",
"‘‘सारत्ता",
"मोहेन आवुता",
"‘‘रागजं दोसजञ्‍चापि, मोहजं चापविद्दसू।",
"करोन्ताकुसलं कम्मं",
"‘‘अविज्‍जानिवुता पोसा, अन्धभूता अचक्खुका।",
"यथा धम्मा तथा सन्ता, न तस्सेवन्ति",
"छब्यापुत्तेहि मे मेत्तं, मेत्तं कण्हागोतमकेहि च॥",
"‘‘अपादकेहि मे मेत्तं, मेत्तं द्विपादकेहि",
"चतुप्पदेहि",
"‘‘मा",
"मा मं चतुप्पदो हिंसि, मा मं हिंसि बहुप्पदो॥",
"‘‘सब्बे सत्ता सब्बे पाणा, सब्बे भूता च केवला।",
"सब्बे भद्रानि पस्सन्तु, मा कञ्‍चि",
"‘‘अप्पमाणो",
"अप्पमाणो सङ्घो, पमाणवन्तानि सरीसपानि",
"‘‘अहिविच्छिका सतपदी, उण्णनाभी सरबू मूसिका।",
"कता मे रक्खा कता मे परित्ता",
"सोहं नमो भगवतो, नमो सत्तन्‍नं सम्मासम्बुद्धान’’न्ति॥ सत्तमं।",
"‘‘फलं",
"सक्‍कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति",
"‘‘संवरो च पहानञ्‍च, भावना अनुरक्खणा।",
"एते पधाना चत्तारो, देसितादिच्‍चबन्धुना।",
"यो हि",
"‘‘गुन्‍नं",
"सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति॥",
"‘‘एवमेवं मनुस्सेसु, यो होति सेट्ठसम्मतो।",
"सो चे अधम्मं चरति, पगेव इतरा पजा।",
"सब्बं",
"‘‘गुन्‍नं चे तरमानानं, उजुं गच्छति पुङ्गवो।",
"सब्बा ता उजुं गच्छन्ति, नेत्ते उजुं गते सति॥",
"‘‘एवमेवं",
"सो सचे",
"सब्बं",
"पत्तकम्मं आनण्यको",
"सरागअहिराजा देवदत्तो, पधानं अधम्मिकेन चाति॥",
"पधानं दिट्ठिसप्पुरिस, वधुका द्वे च होन्ति अग्गानि।",
"कुसिनारअचिन्तेय्या, दक्खिणा च वणिज्‍जा कम्बोजन्ति॥",
"पाणातिपातो च मुसा, अवण्णकोधतमोणता।",
"पुत्तो संयोजनञ्‍चेव, दिट्ठि खन्धेन ते दसाति॥",
"असुरो तयो समाधी, छवालातेन पञ्‍चमं।",
"रागो निसन्ति अत्तहितं, सिक्खा पोतलियेन चाति॥",
"द्वे वलाहा कुम्भ-उदक, रहदा द्वे होन्ति अम्बानि।",
"मूसिका बलीबद्दा रुक्खा, आसीविसेन ते दसाति॥",
"केसि जवो पतोदो च, नागो ठानेन पञ्‍चमं।",
"अप्पमादो च आरक्खो, संवेजनीयञ्‍च द्वे भयाति॥",
"अत्तानुवादऊमि च, द्वे च नाना द्वे च होन्ति।",
"मेत्ता द्वे च अच्छरिया, अपरा च तथा दुवेति॥",
"संयोजनं पटिभानो, उग्घटितञ्‍ञु उट्ठानं।",
"सावज्‍जो द्वे च सीलानि, निकट्ठ धम्म वादी चाति॥",
"आभा पभा च आलोका, ओभासा चेव पज्‍जोता।",
"द्वे काला चरिता द्वे च, होन्ति सारेन ते दसाति॥",
"इन्द्रियानि सद्धा पञ्‍ञा, सति सङ्खानपञ्‍चमं।",
"कप्पो रोगो परिहानि, भिक्खुनी सुगतेन चाति॥",
"संखित्तं वित्थारासुभं, द्वे खमा उभयेन च।",
"मोग्गल्‍लानो सारिपुत्तो, ससङ्खारं युगनद्धेन चाति॥",
"चेतना",
"आयाचन-राहुल-जम्बाली, निब्बानं महापदेसेनाति॥",
"योधा पाटिभोगसुतं, अभयं ब्राह्मणसच्‍चेन पञ्‍चमं।",
"उम्मग्गवस्सकारो, उपको सच्छिकिरिया च उपोसथोति॥",
"सोतानुगतं ठानं, भद्दिय सामुगिय वप्प साळ्हा च।",
"मल्‍लिक अत्तन्तापो, तण्हा पेमेन च दसा तेति॥",
"सिक्खापदञ्‍च अस्सद्धं, सत्तकम्मं अथो च दसकम्मं।",
"अट्ठङ्गिकञ्‍च दसमग्गं, द्वे पापधम्मा अपरे द्वेति॥",
"परिसा दिट्ठि अकतञ्‍ञुता, पाणातिपातापि द्वे मग्गा।",
"द्वे वोहारपथा वुत्ता, अहिरिकं दुप्पञ्‍ञेन चाति॥",
"दुच्‍चरितं दिट्ठि अकतञ्‍ञू च, पाणातिपातापि द्वे मग्गा।",
"द्वे वोहारपथा वुत्ता, अहिरिकं दुप्पञ्‍ञकविना चाति॥",
"संखित्त वित्थार सोणकायन,",
"सिक्खापदं अरियमग्गो बोज्झङ्गं।",
"सावज्‍जञ्‍चेव अब्याबज्झं,",
"समणो च सप्पुरिसानिसंसोति॥",
"भेदआपत्ति",
"पञ्‍ञावुद्धि बहुकारा, वोहारा चतुरो ठिताति॥",
"अभिञ्‍ञा",
"कुलं द्वे च आजानीया, बलं अरञ्‍ञकम्मुनाति॥"
]
}